________________
कदा
आवश्यकनियुक्तेरवचूर्णिः ।
कति कृत्वः
वन्दनं
कार्यम्
॥४४॥
नि. गा. १२११
| पंचमहत्वयजुत्तो अणलस माणपरिवजियमईओ।संविग्गनिजरट्ठी किइकम्मकरो हवइ साहू ॥१२११॥
'अणलस 'त्ति आलस्यरहितः, मानपरिवर्जितमतिः ॥ १२११ ।। गतं केनेति, कदा कृतिकर्म कर्त्तव्यं कदा न १, तत्र- वक्खित्तपराहुत्ते अ पमत्ते मा कया हु वंदिजा। आहारं च करितो नीहारं वा जइ करेइ ॥ १२१२॥
व्याक्षिप्तं धर्मकथादिना, पराङ्मुखं, प्रमत्तं क्रोधादिप्रमादेन ।। १२१२ ।। कदा तर्हि वन्देतेत्याहपसंते आसणत्थे य, उवसंते उवट्रिए । अणुन्नवित्तु मेहावी किइकम्मं पउंजए ॥ १२१३ ॥ ___ प्रशान्तं' व्याक्षेपरहितं, 'आसनस्थं ' निषद्यागतं, उपशान्त-क्रोधादिरहितं, 'उपस्थितं' छन्देनेत्यभिधानेन | प्रत्युद्यतं, एवम्भूतं सन्तमनुज्ञाप्य ॥१२१३।। कतिकृत्वोद्वारे प्रत्यहं नियतान्यनियतानि च वन्दनानि स्युरित्युभयस्थानान्याहपडिक्कमणे सज्झौए काउस्सग्गावराह पाहुणेए । आलोयणसंवरणे उतमढे य वंदणयं ॥ १२१४ ॥
प्रतिक्रमणे सामान्यतो वन्दनं स्यात् , तथा स्वाध्याये' वाचनादिलक्षणे, कायोत्सर्गे' यो विगतिपरिभोमायाऽऽचाम्ल. विसर्जनार्थ क्रियते, 'अपराधे' गुरुविनयलङ्घनरूपे, यतस्तं वन्दित्वा क्षामयति, पाक्षिकवन्दनान्यपराधे पतन्ति, 'प्राघूर्णके ' ज्येष्ठे समागते, तथाऽऽलोचनायां विहारापराधमेदमिनायां, 'संवरणं' भुक्तेः प्रत्याख्यान, अथवाऽमक्तार्थ गृह्णतः संवरणं तस्मिन् , 'उत्तमार्थे वा' अनशनसंलेखनायां वन्दनं ॥ १२१४ ॥ इत्थं सामान्येन नियतानियतस्थानानि वन्दनान्युक्तानि, अथ नियतस्थानवन्दनसक्थामाह
॥४४॥
Jain Education inte
For Private Personel Use Only
jainelibrary.org