SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ कदा आवश्यकनियुक्तेरवचूर्णिः । कति कृत्वः वन्दनं कार्यम् ॥४४॥ नि. गा. १२११ | पंचमहत्वयजुत्तो अणलस माणपरिवजियमईओ।संविग्गनिजरट्ठी किइकम्मकरो हवइ साहू ॥१२११॥ 'अणलस 'त्ति आलस्यरहितः, मानपरिवर्जितमतिः ॥ १२११ ।। गतं केनेति, कदा कृतिकर्म कर्त्तव्यं कदा न १, तत्र- वक्खित्तपराहुत्ते अ पमत्ते मा कया हु वंदिजा। आहारं च करितो नीहारं वा जइ करेइ ॥ १२१२॥ व्याक्षिप्तं धर्मकथादिना, पराङ्मुखं, प्रमत्तं क्रोधादिप्रमादेन ।। १२१२ ।। कदा तर्हि वन्देतेत्याहपसंते आसणत्थे य, उवसंते उवट्रिए । अणुन्नवित्तु मेहावी किइकम्मं पउंजए ॥ १२१३ ॥ ___ प्रशान्तं' व्याक्षेपरहितं, 'आसनस्थं ' निषद्यागतं, उपशान्त-क्रोधादिरहितं, 'उपस्थितं' छन्देनेत्यभिधानेन | प्रत्युद्यतं, एवम्भूतं सन्तमनुज्ञाप्य ॥१२१३।। कतिकृत्वोद्वारे प्रत्यहं नियतान्यनियतानि च वन्दनानि स्युरित्युभयस्थानान्याहपडिक्कमणे सज्झौए काउस्सग्गावराह पाहुणेए । आलोयणसंवरणे उतमढे य वंदणयं ॥ १२१४ ॥ प्रतिक्रमणे सामान्यतो वन्दनं स्यात् , तथा स्वाध्याये' वाचनादिलक्षणे, कायोत्सर्गे' यो विगतिपरिभोमायाऽऽचाम्ल. विसर्जनार्थ क्रियते, 'अपराधे' गुरुविनयलङ्घनरूपे, यतस्तं वन्दित्वा क्षामयति, पाक्षिकवन्दनान्यपराधे पतन्ति, 'प्राघूर्णके ' ज्येष्ठे समागते, तथाऽऽलोचनायां विहारापराधमेदमिनायां, 'संवरणं' भुक्तेः प्रत्याख्यान, अथवाऽमक्तार्थ गृह्णतः संवरणं तस्मिन् , 'उत्तमार्थे वा' अनशनसंलेखनायां वन्दनं ॥ १२१४ ॥ इत्थं सामान्येन नियतानियतस्थानानि वन्दनान्युक्तानि, अथ नियतस्थानवन्दनसक्थामाह ॥४४॥ Jain Education inte For Private Personel Use Only jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy