SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तेरवचूर्णिः । ॥४३॥ वन्दापनेऽ. नुचिताः नि० गा. एकाग्रता सूत्रार्थोन्मीलनाद्वृद्धिरुपजायते, तीर्थकरानुकृतिर्यतस्तेऽपि सूत्रं न भाषन्ते गणतप्ति च न कुर्वन्ति, तीर्थकृतामेवाज्ञा- पालनमाज्ञास्थैर्यमिति यदाचार्यैरर्थ एव भाषणीयः, कृतऋणमोक्षश्च तेन पूर्वमनेके साधवः सूत्रमध्यापिताः ॥ २ ॥ 'सम्मत्त- णाणसंजमजुत्तो सुत्तत्थतदुभयविहिन्न । आयरियठाणजुग्गो सुत्तं वाए उवज्झाओ ।। ३ ।।' किं निमित्तं १-'सुत्तत्थेसु थिर रिणमुक्खो आयतीयऽपडिबंधो। पाडिच्छामोहजओ सुत्तं वाए उबझाओ ॥ ४॥' आयत्यामाचार्यपदाम्यासेऽप्रतिबन्धोऽस्यन्ताम्यस्ततया सूत्रस्यानुवर्त्तनं स्यात् , ' पाडिच्छ 'त्ति प्रतीच्छकाः सूत्रवाचनादानेनानुगृहीताः स्युः, मोहजयश्च कृतः स्यात् ॥ ४॥ तवसंजमजोगेसुं जो जोगो तत्थ तं पवत्तेइ । असहुं च नियत्तेई गणतत्तिल्लो पबत्ती उ॥ ५॥ थिरकरणा पुण थेरो पवत्तिवावारिएसु अत्थेसुं । जो जत्थ सीपह जई संतबलो तं थिरं कुणइ ॥ ६ ॥ उद्धावणापहावणखित्तोवधिमग्गणासु अविसाई । सुत्तत्थतदुभयविऊ गणवच्छो एरिसो होइ ॥ ७ ॥' गच्छकार्ये उत्पन्ने उत्प्राबल्येन धावनं उद्धावनं आत्मानुग्रहबुद्ध्या तत्करणे प्रवृत्तिः, शीघ्रं च तस्य कार्यस्य निष्पादन-प्रधावनं ॥ ७॥ १२०९ ॥ गतं कस्येति द्वारं, अथ केनेति द्वारे केन कृतिकर्म कार्य, केन न ?, तत्र मातापित्रादिरनुचित इत्याहमायरं पियरं वावि जिट्रगं वावि भायरं । किडकम्मं न कारिजा सवे राइणिए तहा ॥ १२१०॥ __अपिशब्दान्मातामहादिग्रहः, सर्वान् रत्नाधिकान् पर्यायज्येष्ठान् , आलोचनप्रत्याख्यानसूत्रार्थेषु तु कारयेत् , सागारिकाध्यक्षं तु यतनया कारयेत, एष प्रव्रजितानां विधिः, गृहस्थास्तु कारयेत् ॥ १२१० ॥ उचितमाह-'विअडणपञ्चक्खाणे सुयंमि रायणियावि हु करंति । मझिल्ले न करंती सो चेव करेइ तेसिं तु ॥१॥' [बृहत्कल्प गा. ४५००] ॥४३॥ Jain Education in IYA For Private Personel Use Only Pow.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy