________________
आवश्यक-IN दर्शनज्ञानचारित्राणां तपोविनययोः सर्वकालपार्थस्थाः, नित्यकालग्रहणमित्वरप्रमादव्यवच्छेदार्थम् ॥ १२०५ ॥ योग्यानियुक्तेरव- एतद्वन्दनेऽपायानाह
| योग्यपूर्णिः । | किइकम्मं च पसंसा सुहसीलजणम्मि कम्मबंधाय। जे जेपमायठाणा ते ते उववूहिया इंति॥१२०६॥ वन्दने 4॥४२॥
___ कृतिकर्म प्रशंसा च, 'सुखशीलजने ' पार्श्वस्थजने कर्मबन्धाय, यतस्ते पूज्या एव वयमिति निरपेक्षतराः स्युः, तानि गुणदोषाः तान्युपबृंहितानि स्युः, तत्प्रत्ययश्च बन्धः ॥ १२०६ ।।
के वन्द्याश्च दसणनाणचरित्ते तवविणए निच्चकालमुज्जुत्ता। एए उ वंदणिज्जा जे जसकारी पवयणस्स ।। १२०७०नि० गा० किइकम्मं च पसंसा संविग्गजणंमि निजरद्वाए। जे जे विरईठाणा ते ते उववूहिया इंति॥ १२०८ ॥ IN|१२०६___ व्याख्याता पश्चानां कृतिकर्मेत्यादिद्वारगाथा, अथ वन्दनीयान् आचार्यादिभेदत आह
१२०९ आयरिय उवज्झाए पवत्ति थेरे तहेव रायणिए। एएसिं किइकम्मं कायवं निजरट्ठाए ॥ १२०९ ॥ __ आचार्यः सूत्रार्थोभयवेचा, यथोचितं साधून प्रवर्तयतीति प्रवर्तकः, सीदमानान् साधून मोक्षमार्गे एव स्थिरीकरोति. स्थविरः, गणावच्छेदकोऽत्रानुपात्तोऽपि ज्ञेयः, एषामूनपर्यायाणामपि कृतिकर्म कर्त्तव्यं । 'सुत्तत्थविऊ लक्खणजुत्तो गच्छस्स मेदिभूओ य । गणतत्तिविप्पमुक्को अत्थं मासेइ आयरिओ ॥१॥' गणतप्त्या-गच्छचिन्तया विप्रमुक्ता, न तु सूत्रं, यतः'एक्कग्गया य झाणे वुड्डी तित्थयरअणुकिती गरुआ। आणाहिजमिइ गुरू कयरिणमुक्खा न वाएइ ॥२॥' ध्याने वक्ष्मार्थरूपे ॥४२॥
Jain Education in
For Private
Personel Use Only
w.jainelibrary.org