SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ आवश्यक-IN दर्शनज्ञानचारित्राणां तपोविनययोः सर्वकालपार्थस्थाः, नित्यकालग्रहणमित्वरप्रमादव्यवच्छेदार्थम् ॥ १२०५ ॥ योग्यानियुक्तेरव- एतद्वन्दनेऽपायानाह | योग्यपूर्णिः । | किइकम्मं च पसंसा सुहसीलजणम्मि कम्मबंधाय। जे जेपमायठाणा ते ते उववूहिया इंति॥१२०६॥ वन्दने 4॥४२॥ ___ कृतिकर्म प्रशंसा च, 'सुखशीलजने ' पार्श्वस्थजने कर्मबन्धाय, यतस्ते पूज्या एव वयमिति निरपेक्षतराः स्युः, तानि गुणदोषाः तान्युपबृंहितानि स्युः, तत्प्रत्ययश्च बन्धः ॥ १२०६ ।। के वन्द्याश्च दसणनाणचरित्ते तवविणए निच्चकालमुज्जुत्ता। एए उ वंदणिज्जा जे जसकारी पवयणस्स ।। १२०७०नि० गा० किइकम्मं च पसंसा संविग्गजणंमि निजरद्वाए। जे जे विरईठाणा ते ते उववूहिया इंति॥ १२०८ ॥ IN|१२०६___ व्याख्याता पश्चानां कृतिकर्मेत्यादिद्वारगाथा, अथ वन्दनीयान् आचार्यादिभेदत आह १२०९ आयरिय उवज्झाए पवत्ति थेरे तहेव रायणिए। एएसिं किइकम्मं कायवं निजरट्ठाए ॥ १२०९ ॥ __ आचार्यः सूत्रार्थोभयवेचा, यथोचितं साधून प्रवर्तयतीति प्रवर्तकः, सीदमानान् साधून मोक्षमार्गे एव स्थिरीकरोति. स्थविरः, गणावच्छेदकोऽत्रानुपात्तोऽपि ज्ञेयः, एषामूनपर्यायाणामपि कृतिकर्म कर्त्तव्यं । 'सुत्तत्थविऊ लक्खणजुत्तो गच्छस्स मेदिभूओ य । गणतत्तिविप्पमुक्को अत्थं मासेइ आयरिओ ॥१॥' गणतप्त्या-गच्छचिन्तया विप्रमुक्ता, न तु सूत्रं, यतः'एक्कग्गया य झाणे वुड्डी तित्थयरअणुकिती गरुआ। आणाहिजमिइ गुरू कयरिणमुक्खा न वाएइ ॥२॥' ध्याने वक्ष्मार्थरूपे ॥४२॥ Jain Education in For Private Personel Use Only w.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy