SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ आवश्यक नियुक्तेरव चूर्णिः ॥४१॥ यापयन्तं, समर्था अपि भणन्ति शठा:-[किं] उदायनो न मुनिः, मुनिरेव विगतिभोगे सत्यपि ॥ १२०० ॥ अन्ये सूत्रादीन्येवालम्बनानि कृत्वा सीदन्तिसुत्तत्थबालवुड्ढे य असहुदवाइआवईओ या। निस्साणपयं काउं संथरमाणावि सीयंति ॥ १२०१ ॥ सूत्रं निश्रापदं कृत्वा यथा अहं पठामि किं ममान्येन ?, एवं बालत्वं वृद्धत्वं असहत्वं, एवं द्रव्यापदं-दुर्लममिदं द्रव्यं, तथा क्षेत्रापदं-क्षुल्लकमिदं क्षेत्रं, कालापदं-दुर्मिक्षं वर्तते, भावापदं-ग्लानोऽहमित्यादि निश्राणां पदं कृत्वा संस्तरन्तोऽपि सीदन्ति ॥ १२०१॥ आलंबणाण लोगोभरिओजीवस्स अजउकामस्त। जंजंपिच्छह लोए तंतं आलंबणं कुणइ ॥१२०२॥ अयतितुकामस्य ।। १२०२॥ जे जत्थ जया जइयां बहुस्सुया चरणकरणपब्भट्टा । जंते समायरंती आलंबण मंदसड्ढाणं ॥१२०३॥ चरणकरणप्रभ्रष्टाः सन्तो यत्ते समाचरन्ति पार्श्वस्थादिरूपं तदालम्बनं मन्दश्रद्धानां स्यात् ।। १२०३ ॥ जे जत्थ जया जइया बहस्सुया चरणकरणसंपन्ना। ते समायरंती आलंबण तिब्बसढाणं ॥१२०४॥ सा यत्ते समाचरन्ति भिक्षुप्रतिमादि ॥ १२०४ ॥ तस्मात् स्थितमिदं-पश्चानां कृतिकर्म न कर्त्तव्यं, निगमयन्नाह दंसणनाणचरित्ते तवविणए निच्चकालपासस्था। एए अवंदणिज्जा जे जसघाई पवयणस्स ॥१२०५॥ सूत्राद्यालम्बनानि योग्या योग्य| वन्दने गुणदोषाश्च नि० गा. १२०५ ॥४१॥ Jain Education in For Private Personal Use Only ww.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy