________________
आवश्यक नियुक्तरवचूर्णिः ।।
आर्यिकालाभायालम्बनानि नि० गा०
॥४०॥
। १२००
आलम्बनानि गणयन्तः, तथा पूर्वावचितैः-प्राग्गृहीतैः पुष्पैमहिमा-पात्रा तां च न गणयन्ति ॥ ११९५ ॥ अजियलाभेगिद्धा सएणलाभेण जे असंतुद्रा।भिक्खायरियाभग्गा अन्नियपुत्तं ववइसति ॥ ११९६॥
कथंअन्नियपुत्तायरिओ भत्तं पाणं च पुप्फचूलाए । उवणीयं भुजंतो तेणेव भवेण अंतगडो ॥११९७ ॥ गयसीसगणं ओमे भिक्खायरियाअपञ्चलं थेरं। नगणंति सहावि सढा अजियलाहं गवसंता ॥११९८॥
गतः शिष्यगणोऽस्य तं, सहा:-समर्था अपि शठाः ॥ ११९८ ॥ विगतिद्वारमाहभत्तं वापाणंवा भुत्तूणं लावलवियमविसुद्धं । तो अवजपडिच्छन्ना उदायणरिसिं ववइसंति॥११९९ ॥
'लावलवियंति लौल्योपेतं, अविशुद्धं विगतिसम्पर्कदोषात् , ततः केनापि नोदिताः सन्तोऽवद्यप्रतिच्छन्ना उदायनर्षि व्यपदिशन्ति, वीतमये उदायननृपो जामेयदत्तराज्यः प्रबजितो रोगोत्पत्तौ वैद्योक्तः दध्ना आत्मानं यापयन् अमात्यपरावर्तितमतिजामेयेन तत्राऽऽगतो विषमिश्रदध्ना देवतायां प्रमत्तायां मारितः सिद्धा, ऋषिधावरुष्टया देवतया तत्र पांशुवृष्टिं कृत्वा सेनापल्या शय्यातरः कुम्भकारो राजा चक्रे, ततः कुम्भकारपुरं जातं ॥ ११९९ ॥ . सीयललुक्खाऽणुचियं वएसु विगईगएणजावित। हट्ठाविभणंति सढा किमासि उदायणो न मुणी? १२००
शीतलरुक्षमन्नमिति गम्यते, तस्यानुचितः, राजप्रबजितत्वात् रोगामिभूतत्वाच, तं' व्रजेषु' गोकुलेषु विगतिगतेन
५
॥४०॥
Jain Education in
For Private & Personel Use Only
Ghow.jainelibrary.org