SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तेरवचूर्णिः । नित्यवासाधालम्ब नानि नि० गा. ११९.. जाहेवि य परितंता गामागरनगरपट्टणमडंता। तो केइ नीयवासी संगमथेरं ववइसति ॥ ११९० ॥ परिश्रान्ताः केऽपि नित्यवासिनः संगमस्थविरमाचार्य व्यपदिशन्ति आलम्बनतया ॥११९० ॥ कथंसंगमथेरायरिओ सुट्ट तवस्सी तहेव गीयत्थो । पेहित्ता गुणदोसं नीयावासे पवत्तो उ ॥ ११९१ ॥ ओमे सीसपवासं अप्पडिबंध अजंगमत्तं च। न गणंति एगखित्ते गणंति वासं निययवासी॥ ११९२ ॥ 'ओमे' दुर्भिक्षे 'शिष्यप्रवासं ' शिष्यगमनं, तथा तस्यैवाप्रतिवन्धं 'अजङ्गमत्वं च ' वृद्धत्वं, चशब्दात्तत्रैव क्षेत्रे विभागमजनं च, नित्यवासिनः ॥ ११९२ ॥ चैत्यद्वारमाह- . चेइयकुलगणसंघे अन्नं वा किंचि काउनिस्साणं। अहवावि अजवयरं तो सेवंती अकरणिज्ज ॥११९३॥ कृत्वा निश्रां-आलम्बनं, मा भूचैत्यादिव्यवच्छेदोऽतोऽस्माभिरसंयमोऽङ्गीकृतः, आर्यवैरं कृत्वा निश्रां ॥ ११९३ ।। चेइयपूया किं वयरसामिणा मुणियपुत्वसारेणं। न कया पुरियाइ ? तओ मुक्खंगसावि साहणं ॥११९४॥ वैरस्वामिनमालम्बनं कुर्वाणा इदं नेक्षन्तेओहावणं परोसिं सतित्थउब्भावणं च वच्छल्लं । न गणंति गणेमाणा पुवुच्चियपुप्फमहिमं च ॥११९५॥ अपभ्राजनं परेषां-शाक्यादीनां स्व तीर्थोद्भावनां च दिव्यपूजाकरणेन तथा 'वात्सत्यं ' श्रावकाणां, एतन्न गण यन्ति ॥३९॥ in Education Inter For Private Personel Use Only nelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy