________________
आवश्यक
निर्युक्तेरवचूर्णिः ।
नित्यवासाधालम्ब
नानि नि० गा. ११९..
जाहेवि य परितंता गामागरनगरपट्टणमडंता। तो केइ नीयवासी संगमथेरं ववइसति ॥ ११९० ॥
परिश्रान्ताः केऽपि नित्यवासिनः संगमस्थविरमाचार्य व्यपदिशन्ति आलम्बनतया ॥११९० ॥ कथंसंगमथेरायरिओ सुट्ट तवस्सी तहेव गीयत्थो । पेहित्ता गुणदोसं नीयावासे पवत्तो उ ॥ ११९१ ॥ ओमे सीसपवासं अप्पडिबंध अजंगमत्तं च। न गणंति एगखित्ते गणंति वासं निययवासी॥ ११९२ ॥
'ओमे' दुर्भिक्षे 'शिष्यप्रवासं ' शिष्यगमनं, तथा तस्यैवाप्रतिवन्धं 'अजङ्गमत्वं च ' वृद्धत्वं, चशब्दात्तत्रैव क्षेत्रे विभागमजनं च, नित्यवासिनः ॥ ११९२ ॥ चैत्यद्वारमाह- . चेइयकुलगणसंघे अन्नं वा किंचि काउनिस्साणं। अहवावि अजवयरं तो सेवंती अकरणिज्ज ॥११९३॥
कृत्वा निश्रां-आलम्बनं, मा भूचैत्यादिव्यवच्छेदोऽतोऽस्माभिरसंयमोऽङ्गीकृतः, आर्यवैरं कृत्वा निश्रां ॥ ११९३ ।। चेइयपूया किं वयरसामिणा मुणियपुत्वसारेणं। न कया पुरियाइ ? तओ मुक्खंगसावि साहणं ॥११९४॥
वैरस्वामिनमालम्बनं कुर्वाणा इदं नेक्षन्तेओहावणं परोसिं सतित्थउब्भावणं च वच्छल्लं । न गणंति गणेमाणा पुवुच्चियपुप्फमहिमं च ॥११९५॥ अपभ्राजनं परेषां-शाक्यादीनां स्व तीर्थोद्भावनां च दिव्यपूजाकरणेन तथा 'वात्सत्यं ' श्रावकाणां, एतन्न गण यन्ति
॥३९॥
in Education Inter
For Private Personel Use Only
nelibrary.org