SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ आवश्यक चूर्णि ॥३८॥ एवमहं मन्ये संयम 'प्रमादयन्ति' परित्यजन्ति, नैतदालम्बनमानं स्यात्प्रमाणं, किन्तु भूतार्थगवेषणं कुर्यात् , यद्यपुष्ट- INसालम्बनमालम्बनमविशुद्धचरणा एव ते, अथ पुष्टं विशुद्धचरणाः ॥ ११८५ ॥ आह पर:-आलम्बनाको विशेषः १, उच्यते सेवा सालंबणो पडतो अप्पाणं दुग्गमेऽवि धारेइ । इय सालंबणसेवा धारेइ जई असढभावं ॥ ११८६ ॥ नित्यवाद्रव्या(भावा)लम्बनमपुष्टं ज्ञानाद्यनुपकारकं तद्विपरीतं तु पुष्टं, तथा चाह-'काहं अछित्ति अवा अहीहं, तवोवहाणेसु साद्यालम्बय उज्जमिस्सं । गणं व णीईइ व हु सारविस्सं सालंबसेवी समुवेइ मुक्खं' ॥१॥ सालम्बनसेवा यतिमशठमावं ॥ १९८६ ॥ नानि च आलंबणहीणो पुण निवडइ खलिओ अहे दुरुत्तारे।इय निकारणसेवी पडडभवोहे अगामि ॥११८७॥ नि.मा. भवौधेऽगाधे ।। ११८७ ॥ गतं दर्शनद्वारं, 'नीयावासे 'ति १९८६जे जत्थ जया भग्गा ओगासं ते परं अविंदंता। गंतुं तत्थऽचयंता इमं पहाणंति घोसंति॥११८८॥ ये साधवः शीतलविहारिणो यत्रानित्यवासादौ यदा भना निर्विणीः ' अवकाशं' स्थानमालम्बनं परमन्यदलममानाः गन्तुं 'तत्र' शोमने स्थानेऽशक्नुवन्तो यदस्माभिरङ्गीकृत साम्प्रतकालमाश्रित्येदमेव प्रधान घोषयन्ति ॥११८८।। तदाहनीयावासविहारं चेइयभत्तिं च अजियालाभं । विगईसु य पडिबंध निदोसं चोइया बिंति ॥११८९॥ नित्यवासेन विहारस्तं, नित्यवासकल्पमित्यर्थः, चैत्यभक्ति, चशब्दात् कुल कार्यादिपरिग्रहः, आर्यिकाम्यो लाभस्तं, क्षीराद्या विगतयस्तासु प्रतिवन्ध निर्दोष नोदिता अन्येनोद्यतविहारिणा ब्रुवते ॥ १९८९ ॥ कथमित्याह ।॥ ३८॥ Jain Education inarel For Private Personel Use Only ww.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy