________________
आवश्यक नियुक्तरव
चूर्णिः ॥३७॥
स्यात्तथा अन्नपानयोलोकेऽपि प्रतीतैव, तथा चानार्थी स्थालीन्धनाद्यपि गृह्णाति पानार्थी च द्राक्षाद्यपि अतत्रितयमपि INसत्रयीयोगे प्रधानं ॥ १९८० ॥
मोक्षः जम्हा दंसणनाणा संपुण्णफलं न दिति पत्तेयं । चारित्तजुया दिति उविसिस्सए तेण चारित्तं ॥११८१॥ | सालम्बनविशिष्यते तेन चारित्रं ॥ ११८१ ।। आइ-विशिष्यतां चारित्रं, किन्तु
सेवा च उज्जममाणस्सगुणा जह हंति ससत्तिओतवसुएसुं।एमेव जहासत्तीसंजममाणे कहंन गुणा ? ॥११८२॥ नि० गा० उद्यच्छतस्तपःश्रुतयोः गुणास्तपोज्ञानावाप्त्यादयो यथा स्युः, संयम पृथिव्यादिसंरक्षणादिलक्षणं कुर्वति सति साधौ
११८१कथं न गुणाः १, गुणा एवेत्यर्थः ।। ११८२ ।। उच्यते
८५ अणिगृहंतोविरियंन विराहेइ चरणं तवसुएसुं। जह संजमेऽवि विरियं न निगृहिजा नहाविजा॥११८३ ___ अनिगूहयन् वीर्य तपाश्रुतयोर्न विराधयति चरणं, यदि संयमेऽपि उपयोगादिरूपतया न निगृहयेन्मातृस्थानेन हाप-17 येत्संयम, स्यादेव संयमगुणाः॥ ११८३ ॥ संजमजोएसुसया जे पुण संतविरियावि सीयंति।कह ते विसुद्धचरणा बाहिरकरण
कथं ते विशुद्धचरणाः स्युः १ बाह्यकरणालसाः सन्तः-प्रत्युपेक्षणादिबाह्यचेष्टारहिताः ॥ ११८४ ॥ आलंबणेण केणइ जे मन्ने संयम पमायति । न हु तं होइ पमाणं भूयत्थगवेसणं कुज्जा ॥ ११८५ ॥ ॥ ३७॥
Jain Education in
For Private & Personel Use Only
www.jainelibrary.org