SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ आवश्यक- निर्युक्तेरवचूर्णिः । वन्दने दोषाः नि० गा. १२२४ ॥४८॥ २५ दिट्ठमदिटुं च तहा सिंगं च करमोअणं । आलिट्ठमणालिटुं, उणं उत्तरचूलियं ॥ १२२४ ॥ दृष्टादृष्टं तमसि व्यवहितो वा न वन्दते, दष्टस्तु बन्दते २३, शृङ्गमुत्तमाङ्गैकदेशेन वन्दते २४, करं मन्यमानो वन्दते न निर्जरार्थ २५, मोचनं नान्यथा मोक्षः, एतेन पुनर्दत्तेन मोक्ष इति बन्दते २६, 'आश्लिष्टानाश्लिष्ट' अत्र चतुर्भङ्गी रजोहरणं कराभ्यामाश्लिषति शिरश्च एष शुद्धः, रजोहरणं न शिरः २, शिरो न रजोहरणं ३, उभयमपि न ४, शेषेषु त्रिषु प्रकृतवन्दनावतारः २७, 'ऊनं' व्यञ्जनाभिलापावश्यकैरसम्पूर्ण वन्दते २८, 'उत्तरचूडं' वन्दित्वा पश्चान्महता शब्देन | मस्तकेन बन्दे इति भणति ॥ १२२४ ॥ मूयं च ढवरं चेव चुडुलिं च अपच्छिमं । बत्तीसदोसपरिसुद्धं किइकम्मं पउंजई ॥ १२२५ ॥ ___ 'मूकं' आलापकाननुच्चारयन् वदन्ते ३०, 'ढड्डरं ' महता शब्देनोच्चारयन् वन्दते ३१, 'चुड्डलि 'त्ति उन्मुक इव पर्यन्ते गृहीत्वा रजोहरणं भ्रमयन् वन्दते, अपश्चिममिदमित्यर्थः ३२, ॥ १२२५ ॥ आयकरणमित्याद्या एकोनविंशतिगाथा: प्रक्षिप्ता:-'आयरकरणं आढा विवरीयं अणाढियं होइ । दवे भावे थद्धो चउभंगो दवओ भइओ ॥१॥ पविद्धमणुषवारं जे अपितो णितिओ होई । जत्थ व तत्थ व उज्झइ कियकिच्चोवक्खरं चेव ॥ २॥ संपिडियं व बंदइ परपिडियवयणकरणओ वावि । टोलोव उप्फिडंतो ओसक्कहिसक्कणे कुणइ ॥ ३ ॥ उवमरणे हत्थंमि व घेत्तु निवेसेइ अंकुसं विति । ठिउवदुरिंगणं जं तं कच्छवरिंगियं जाण ॥४॥ उद्वितो निवेसिंतो उत्तर मच्छउञ्च जलमज्झे । वंदिउकामो वनं झसो व परियत्तए तुरियं ज्यइ कियकिञ्चोवक्खरं चेव ॥ सह अंकुसं चिंति । ठिउवद्वरिंगणार ॥४८॥ ॥ ८ ॥ Jain Education Inte For Private Personal Use Only Pw.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy