________________
आवश्यक- प्रज्ञप्तिधरः-भगवतीवेत्ता, न वाचक:-पूर्वधरः, तथापि स दर्शनादेवायत्यामागामिनि काले, अतः समीक्ष्य प्रज्ञया दर्शनपक्षः नियुक्तरव- दर्शनविपाक, वरं दर्शनमेवाङ्गीकृतम् ॥ ११७२ ।। अतः
नि० गा. चर्णिः || भट्टेण चरित्ताओ सुट्ठयरं दंसणं गहेयत्वं । सिज्झंति चरणरहिया दंसणरहिया न सिझंति ॥११७३॥ ||११७३असहायदर्शनपक्षे दोषानाह
१९७६ दसारसीहस्स य सेणियस्सा, पेढालपुत्तस्स य सच्चइस्स।
अणुत्तरा दंसणसंपया तया, विणा चरित्तेणहरं गई गया ॥ ११७४ ॥ 'दशारसिंहस्य ' कृष्णस्य अनुत्तरा क्षायिकी सम्पत्तदा, 'अधरां गति' नरकगतिं गताः॥११७४ ।। किनसबाओवि गईओ अविरहिया नाणदंसणधरेहि। तामाकासि पमायं नाणेण चरित्तरहिएणं ॥१९७५॥
सर्वा अपि नारकादिगतयो अविरहिता बानदर्शनधरैः, न च नरगतिव्यतिरेकेणान्यासु मुक्तिश्चारित्राभावात्तस्मान्मा कार्षीः प्रमाद, ज्ञानेन चारित्ररहितेन ॥ ११७५ ॥ इतश्च चारित्रमेव प्रधान, नियमेन चारित्रयुक्त एव सम्यक्त्वसद्मावात् , आह चसम्मत्तं अचरित्तस्स हुज भयणाइ नियमसो नत्थि। जो पुण चरित्तजुत्तो तस्स उनियमेणसम्मत्तं ११७६) ॥ ३५॥
Jain Education in
For Private & Personel Use Only
Tww.jainelibrary.org