SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ आवश्यक- प्रज्ञप्तिधरः-भगवतीवेत्ता, न वाचक:-पूर्वधरः, तथापि स दर्शनादेवायत्यामागामिनि काले, अतः समीक्ष्य प्रज्ञया दर्शनपक्षः नियुक्तरव- दर्शनविपाक, वरं दर्शनमेवाङ्गीकृतम् ॥ ११७२ ।। अतः नि० गा. चर्णिः || भट्टेण चरित्ताओ सुट्ठयरं दंसणं गहेयत्वं । सिज्झंति चरणरहिया दंसणरहिया न सिझंति ॥११७३॥ ||११७३असहायदर्शनपक्षे दोषानाह १९७६ दसारसीहस्स य सेणियस्सा, पेढालपुत्तस्स य सच्चइस्स। अणुत्तरा दंसणसंपया तया, विणा चरित्तेणहरं गई गया ॥ ११७४ ॥ 'दशारसिंहस्य ' कृष्णस्य अनुत्तरा क्षायिकी सम्पत्तदा, 'अधरां गति' नरकगतिं गताः॥११७४ ।। किनसबाओवि गईओ अविरहिया नाणदंसणधरेहि। तामाकासि पमायं नाणेण चरित्तरहिएणं ॥१९७५॥ सर्वा अपि नारकादिगतयो अविरहिता बानदर्शनधरैः, न च नरगतिव्यतिरेकेणान्यासु मुक्तिश्चारित्राभावात्तस्मान्मा कार्षीः प्रमाद, ज्ञानेन चारित्ररहितेन ॥ ११७५ ॥ इतश्च चारित्रमेव प्रधान, नियमेन चारित्रयुक्त एव सम्यक्त्वसद्मावात् , आह चसम्मत्तं अचरित्तस्स हुज भयणाइ नियमसो नत्थि। जो पुण चरित्तजुत्तो तस्स उनियमेणसम्मत्तं ११७६) ॥ ३५॥ Jain Education in For Private & Personel Use Only Tww.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy