________________
आवश्यक
निर्युक्तेरव
चूर्णिः
।। ३२ ।।
Jain Education Int
आलएणं विहारेणं ठाणेचंकमणेण य । न सक्को सुविहिओ नाउं भासावेणइएण य ॥ ११६३ ॥ उदायिनृपमारकादिभिर्व्यभिचारात् ।। ११६३ ॥ किञ्च -
भरहो पसन्नचंदो सम्भितरबाहिरं उदाहरणं । दोसुप्पत्तिगुणकरं न तेसि बज्झं भवे करणं ॥ १९६४ ॥ साभ्यन्तरबाह्यं, आभ्यन्तरं भरतस्तस्य बाह्यकरणरहितस्यापि केवलमुत्पन्नं, बाह्यं प्रसन्नचन्द्रस्तस्योत्कृष्टबाह्यकरणवतोऽप्यन्तःकरणविकलस्याधः सप्तमनरकप्रायोग्यबन्धः, एवं दोषोत्पत्तिगुणकरं न तयोर्बाझमभूत्करणं, दोषोत्पत्तिकद्धरतस्य नाभूदशोभनं बाह्यं करणं, प्रसन्नचन्द्रस्य गुणकरं नाभूत् शोभनमपि तस्मादान्तरमेव करणं प्रधानं न च तदालयादिना ज्ञातुं शक्यमतस्तूष्णीभावः श्रेयान् ॥। ११६४ ॥ एतद्वादिनामपायमाहाचार्य:पत्तेयबुद्धकरणे चरणं नासंति जिणवरिंदाणं । आहञ्चभावकहणे पंचाहि ठाणेहि पासत्था ॥११६५॥
प्रत्येकबुद्धाः- पूर्वभवाम्यस्तोभयकरणा भरतादयस्तेषां करणं तस्मिन्, आन्तरे एव फलसाधके सति जडाचरणं नाशयन्ति जिनवरेन्द्राणाम् सम्बन्धि आत्मनोऽन्येषां च ' आहच्चभावकहणे 'ति कादाचित्कभावकथने - बाह्यकरणरहितैरेव भरतादिभिः केवलमुत्पादितमित्यादिलक्षणे, पञ्चभिः स्थानैः पारम्पर्येण करणभूतैः पार्श्वस्थाः || १२६५।। यतश्चउम्मग्गदेसणाएं चरणं नासिंति जिणवरिंदाणं । वावन्नदंसणा खलु न हु लब्भा तारिसा दहुँ ।।११६६ ॥ उन्मार्गदेशनया अनया चरणं नाशयन्ति जिनवरेन्द्राणां सम्बन्धिभूतं आत्मनो अन्येषां चातो व्यापमदर्शनाः- विनष्ट
For Private & Personal Use Only
सुविहित
स्वज्ञानकारणानि
नि० गा०
११६३
६६
॥ ३२ ॥
www.jainelibrary.org