SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तेरवचूर्णिः । ॥ ३१ ॥ Jain Education Inter परोक्षं तु खिसा ॥ ११५८ ॥ इय लिंगनाणसहिओ काइयजोगं न जुंजई जो उन लहइ स मुक्खसुक्खं लहइ य निंद सपक्खाओ ११५९ तुल्यः साधुः, आतोद्यतुल्यं द्रव्यलिङ्ग, नृतज्ञानतुल्यं ज्ञानं, योगव्यापारतुल्यं चरणं, रङ्गपरितोषतुल्यः सङ्घपरितोषः, दानलाभतुल्यः सिद्धिसुखलाभः ।। ११५९ ।। पुनरपि दृष्टान्तमाहजाणंतोऽवि य तरिउं काइयजोगं न जुंजइ नईए । सो वुज्झइ सोएणं एवं नाणी चरणहीणो ॥११६० ॥ स पुमान् ' उह्यते ' ह्रियते ' श्रोतसा - पयःप्रवाहेण तस्मादुभययुक्तस्यैव कृतिकर्म कार्यम् | ११६० || अपरस्त्वाहगुणाहिए वंदrयं छत्थो गुणागुणे अयाणंतो । वंदिज्जा गुणहीणं गुणाहियं वावि वंदावे ॥ १९६१ ॥ उत्सर्गतो गुणाधिकं साधौ वन्दनं कर्त्तव्यमिति शेषः, अयं चार्थः श्रमणं वन्देतेत्यादिना सिद्धः, गुणहीने तु प्रतिषेधः पञ्चानां कृतिकर्मेत्यादिना, च्छद्मस्थस्तच्वतो गुणागुणानात्मान्तरवर्त्तिनो अजानानो वन्देत वा गुणहीनं, गुणाधिकं चापि बन्दापयेत्, तस्मादलं वन्दनेन ।। ११६१ ।। व्यवहारनयमतेन गुणाधिकत्वपरिज्ञानकारणान्याहाचार्यः -- आलएणं विहारेणं ठाणाचंकमणेण य । संक्को सुविहिओ नाउं भासावेणइएण य ।। ११६२ ॥ आलय: सुप्रभार्जितादिलक्षणः रुयादिरहितो वा तेन, नागुणवत एवंविध आलय: स्यात्, विहार:- मासकल्पादिः, स्थानसूर्ध्वस्थानं, चङ्क्रमणं गमनं, भाषावैनयिकेन आलोच्य भाषणेनाचार्यादिविनयकरणेन च ।। ११६२ ।। पुनः परः For Private & Personal Use Only ज्ञानिद्वारं सोचरं सुविहित त्वज्ञानकारणानि च नि० गा० ११५९ ६२ ॥ ३१ ॥ ww.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy