________________
आवश्यक- नियुक्तेरव
चर्णिः
ज्ञानिद्वारं सोचरं नि०मा० १९५६५८
नाऊणय सब्भावं अहिगमसंमंपिहोइ जीवस्स। जाईसरणनिसग्गुग्गयाविन निरागमा दिट्ठी ॥११५६॥
मतां भावः सद्भावस्त, अधिगमाव-जीवादिपदार्थपरिच्छेदलक्षणात्मम्यक्त्वं-श्रद्धानलक्षणमधिगमसम्यकृत्वम्, अपिशब्दाचारित्रमपि, जीवस्य, नैसर्गिकमाश्रित्याह-जातिस्मरणात् मकाशान्निसर्गेण-स्वमावेनोद्गता-जातिस्मरणनिसर्गोद्गता, अमावपि न निरागमा दृष्टिः, यतो मत्स्यादीनामपि जिनप्रतिमाद्याकारमत्स्यदर्शनाजातिमनुस्मृत्य भृतार्थालोचनपराणा(रिणाम)मेव नैसर्गिकं सम्यक्त्वमुपजायते, भूतार्थालोचनं च ज्ञानं, तस्माज्ज्ञानिन एव कृतिकर्म कार्यमिति स्थितम् ॥११५६॥ आहाचार्यःनाणं सविसयनिययं न नाणमित्तेण कजनिप्फत्ती। मग्गण्णू दिटुंतो होइ सचिट्ठो अचिट्ठोय ॥११५७।।
स्वविषये नियतं स्वविषयनियतं, स्त्रविषयोऽस्य प्रकाशनमेव, मार्गज्ञोऽत्र दृष्टान्तः, सचेष्टोऽचेष्टश्च, यथा पाटलिपुत्रमार्गज्ञो जिगमिषुश्चेष्टदेशप्राप्तिलक्षणं कार्य गमनचेष्टोद्यत एव साधयति न चेष्टाविकलः, एवं ज्ञानी शिवमार्गमवगच्छन्नपि संयमकियोद्यत एव तत्प्राप्तिरूपं कार्य साधपति ॥ ११५७ ॥ दृष्टान्तान्तरमाहआउजनहकुसलावि नहिया तं जणं न तोसेइ। जोगं अर्जुजमाणी निंदं खिंसंच सालहइ ॥११५८॥ - आतोद्यानि-मृदङ्गादीनि, तैः करणभूतैर्नृत्तं तस्मिन्कुशला, अपिशब्दाद्रङ्गजनपरिवृताऽपि · तं जनं ' रङ्गजन, योग| मयुञ्जन्ती कायादिव्यापारमकुर्वती रङ्गजनान किञ्चिद्व्यजातं लमते इति गम्यते, तत्समक्षं एव या हीलना सा निन्दा,
॥३
॥
Jain Education
For Private & Personel Use Only
HTwww.jainelibrary.org