SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ आवश्यक- नियुक्तेरव चर्णिः ज्ञानिद्वारं सोचरं नि०मा० १९५६५८ नाऊणय सब्भावं अहिगमसंमंपिहोइ जीवस्स। जाईसरणनिसग्गुग्गयाविन निरागमा दिट्ठी ॥११५६॥ मतां भावः सद्भावस्त, अधिगमाव-जीवादिपदार्थपरिच्छेदलक्षणात्मम्यक्त्वं-श्रद्धानलक्षणमधिगमसम्यकृत्वम्, अपिशब्दाचारित्रमपि, जीवस्य, नैसर्गिकमाश्रित्याह-जातिस्मरणात् मकाशान्निसर्गेण-स्वमावेनोद्गता-जातिस्मरणनिसर्गोद्गता, अमावपि न निरागमा दृष्टिः, यतो मत्स्यादीनामपि जिनप्रतिमाद्याकारमत्स्यदर्शनाजातिमनुस्मृत्य भृतार्थालोचनपराणा(रिणाम)मेव नैसर्गिकं सम्यक्त्वमुपजायते, भूतार्थालोचनं च ज्ञानं, तस्माज्ज्ञानिन एव कृतिकर्म कार्यमिति स्थितम् ॥११५६॥ आहाचार्यःनाणं सविसयनिययं न नाणमित्तेण कजनिप्फत्ती। मग्गण्णू दिटुंतो होइ सचिट्ठो अचिट्ठोय ॥११५७।। स्वविषये नियतं स्वविषयनियतं, स्त्रविषयोऽस्य प्रकाशनमेव, मार्गज्ञोऽत्र दृष्टान्तः, सचेष्टोऽचेष्टश्च, यथा पाटलिपुत्रमार्गज्ञो जिगमिषुश्चेष्टदेशप्राप्तिलक्षणं कार्य गमनचेष्टोद्यत एव साधयति न चेष्टाविकलः, एवं ज्ञानी शिवमार्गमवगच्छन्नपि संयमकियोद्यत एव तत्प्राप्तिरूपं कार्य साधपति ॥ ११५७ ॥ दृष्टान्तान्तरमाहआउजनहकुसलावि नहिया तं जणं न तोसेइ। जोगं अर्जुजमाणी निंदं खिंसंच सालहइ ॥११५८॥ - आतोद्यानि-मृदङ्गादीनि, तैः करणभूतैर्नृत्तं तस्मिन्कुशला, अपिशब्दाद्रङ्गजनपरिवृताऽपि · तं जनं ' रङ्गजन, योग| मयुञ्जन्ती कायादिव्यापारमकुर्वती रङ्गजनान किञ्चिद्व्यजातं लमते इति गम्यते, तत्समक्षं एव या हीलना सा निन्दा, ॥३ ॥ Jain Education For Private & Personel Use Only HTwww.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy