________________
आवश्यक निर्युक्तेरव |
चूर्णिः । ॥२९॥
५५
लिङ्गं, आद्यभङ्गतुल्याश्चरकादयः, अशुद्धोभयलिङ्गत्वात् , द्वितीय भङ्गतुल्याः पार्श्वस्थादयः, तृतीयमङ्गतुल्याः प्रत्येकबुद्धा N/ज्ञानिद्वारं अन्तर्मुहूर्तमानं कालमगृहीतद्रव्यलिङ्गाः, चतुर्थभङ्गतुल्याः साधवस्त एव वन्द्याः॥११५२।। रूपकदृष्टान्ते दार्शन्तिकयोजनामाह- सोचरं रुप्पं पत्तेयबुद्धा टंकं जे लिंगधारिणो समणा। दव्वस्स य भावस्स य छेओसमणो समाओगे॥११५३॥ । नि० गा.
द्रव्यस्य भावस्य च छेकः श्रमणः, समायोगे ।। ११५३ ॥ उक्तं वैडर्य द्वारं, ज्ञानद्वारे कश्चिदाह-' अण्णाणी कम्म ११५३खवेह बहुयाहि वासकोडीहिं । तं णाणी तिहि गुत्तो खवेह ऊसाममित्तेणं ॥ १॥ सुई जहा ससुत्ता ण णासई कयवरंमि पडियावि । जीवो तहा मसुत्तो ण णस्मइ गओऽवि संसारे ॥ २॥णाणं गिहा गाणं गुणेइ णाणेण कुणइ किच्चाणं । भवसंसारसमुदं गाणी णाणे ठिओ तरह ॥ ३ ॥ कामं चरणं भावो तं पुण नाणसहिओ समाणेई। न य नाणं तु न भावोतेण र णाणि पणिवयामो । ११५४
काममनुमतं, यदुत चरणं भावः, भावशब्दो भावलिङ्गोपलक्षणार्थः, तत्पुन नसहितः समापयति-निष्ठां नयति, न च | जानं तु न भावः, भाव एत्र, तेन कारणेन, 'र' इति पूरणे, ज्ञानिनं प्रणमामः ।। ११५४ ।। तम्हा ण बज्झकरणं मज्झ पमाणंन याविचारित्तं नाणं मज्झ पमाणं नाणे अठिअंजओतित्थं ११५५
'बाह्यकरणं' पिण्डविशुद्ध्यादिकं, ज्ञाने च स्थितं यतस्तीर्थ, तस्यागमरूपत्वात् ॥ ११५५॥ सम्यग्दर्शनमपि ज्ञाना. यत्तोदयमेव, तथा चाह
Jain Education Intern
For Private & Personel Use Only
www.jainelibrary.org