SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तेव चूर्णिः ।। २८ ।। Jain Education In स्यापि पुण्यफलस्याभाव एव प्राप्तः, उच्यते तस्य तीर्थकरगुणाध्यारोपेण प्रवृत्तेर्नाभावः ॥। ११४९ ।। तथा चाह-नियमा जिणेसुंउ गुणा पडिमाओ दिस्स जे मणे कुणइ । अगुणे उ वियाणंतो कं नमउ मणे गुणं काउं ? ११५० | अगुणानेवाऽविद्यमानगुणानेव विजानन् पार्श्वस्थादीन् कं मनसि कृत्वा गुणं नमस्कारं करोतु तान् ? स्यादेतदन्यसाधुसम्बन्धिनं तेष्वभ्यारोपम्मुखेन कृत्वा नमस्करोतु, न तेषां सावद्य कर्मयुक्ततयाऽध्यारोपविषयलक्षणविकलत्वात् ॥११५०॥ आह च- जइ वेलंबगलिंगं जाणंतस्स नमओ हवइ दोसो । निद्धंधसमिय नाऊण वंदमाणे धुवो दोसो ॥११५१ ॥ विडम्बकलिङ्ग, माण्डादिकृतं, ' दोषः ' प्रवचनहीलनादिलक्षणः, 'निधसं' प्रवचनोपघातनिरपेक्षं पार्श्वस्थादिकमिति ज्ञात्वा वन्दमाने दोषः ।। ११५१ ॥ एवं न लिङ्गमात्रमकारणतोऽवगतसावद्यक्रियं नमस्क्रियते इति स्थितं, मावलिङ्गमपि द्रव्यलिङ्गरहितमित्थमेव, भावलिङ्गगर्भ तु द्रव्यलिङ्गं नमस्क्रियते, रूपकदृष्टान्तश्चात्र रुष्पं टंकं विसमाहयक्खरं नवि रूवओ छेओ । दुण्हंपि समाओगे रूवो छेयत्तणमुवेइ ॥ ११५२ ॥ रूपं शुद्धाशुद्धभेदं, टङ्कं विषमाहताक्षरं विपर्यस्तनिविष्टाक्षरं नैव रूपक छेकः असंव्यवहारिक इत्यर्थः, द्वयोरपि शुद्धरूपसमाइताक्षरटङ्कयोः समायोगे सति रूपक छेकत्वमुपैति । अत्र चतुर्भङ्गी - रूपमशुद्धं टङ्कं विषमाहताक्षरं १, रूपमशुद्धं टङ्कं समाइताक्षरं २, रूपं शुद्धं टङ्कं विषमाहताक्षरं ३, रूपं शुद्धं टङ्कं समाहताक्षरं ४ । अत्र रूपकम्पं भावलिङ्गं टङ्ककल्पं द्रव्य For Private & Personal Use Only लिङ्ग मात्रनतौ दोषाः नि० गा० ११५० ५२ 1 || 26 || www.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy