SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ लिङ्गमात्र. स्य अनम्यता नि० गा० ४९ आवश्यकता सन्तस्तीर्थकरगुणा:-ज्ञानादयस्तीर्थकरे, इयं च प्रतिमा तस्य, तेषां-नमःकुर्वतामिदमध्यात्म-चेतः, न च तासु सावद्या नियुक्तरव- क्रिया प्रतिमासु, इतरेषु पार्श्वस्थादिषु ध्रुवा सावधक्रियानुमतिरित्यर्थः ।। ११४६ ।। पुनः प्रेरक:चूर्णिः । जह सावजा किरिया नस्थिय पडिमासु एवमियराऽवि। तयभावे नत्थि फलं अह होइ अहेउगहोइ ११४७ ॥२७॥ इतरापि-निरवद्यापि नास्त्येव, ' तदभावे ' निरवद्यक्रियाऽभावे नास्ति ' फलं' पुण्यरूपं, अथ भवति अहेतुकं भवति ॥११४७॥ आचार्यः [ आह ]| कामं उभयाभावो तहवि फलं अस्थि मणविसुद्धीए। तीए पुण मणविसुद्धीइ कारणं होति पडिमाउ ११४८ उभयाभावः-सावद्येतरक्रियामावः प्रतिमासु, फलमस्ति, मनोविशुद्धेः सकाशात् ॥ ११४८ ॥ आह-एवं लिङ्ग मनो| विशुद्धिकारणं स्यादेव, उच्यतेजइविय पडिमाउ जहा मुणिगुणसंकप्पकारणं लिंग।उभयमवि अस्थि लिंगे न य पडिमासूभयं अत्थि११४९/ प्रतिमा यथा मुनिगुणसङ्कल्पकारणं 'लिंग' द्रव्यलिङ्ग, तथापि प्रतिमाभिः सह वैधर्म्यमेव, यत उभयमप्यस्ति लिङ्गे सावद्यकर्म निरवद्यं च, तत्र निरवद्यकर्मयुक्त एवं यो मुनिगुणसङ्कल्पः स सम्यक्सङ्कल्पः, स एव च पुण्यफल:, यः पुनः सावद्यकर्मयुक्तेऽपि मुनिगुणसङ्कल्पः स विपर्याससङ्कल्पः क्लेशफलश्च, न च प्रतिमाभयमस्ति चेष्टारहितत्वात् , ततश्च तासु जिनगुणविषयस्य क्लेशफलस्य विपर्याससङ्कल्पस्याभावः, सावद्यकमरहितत्वात् प्रतिमानां, आइ-इत्थं तर्हि निरवद्यकर्मरहितत्वात्सम्यक्सङ्कल्प ॥ २७॥ For Private 8 Personal Use Only www.jainelibrary.org Jain Education irri
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy