________________
आवश्यक
निर्युक्तेरव
चूर्णिः ।
।। २२ ।।
Jain Education le
पक्कणकुले वसंतो सउणीपारोऽवि गरहिओ होइ । इय गरहिया सुविहिया मज्झि वसंता कुसीलाणं । ११२६ पक्कणकुले गर्हितकुले वसन् शकुनीपारगोऽपि गर्हितः स्यात्, शकुनीशब्देन चतुर्द्दश विद्यास्थानानि, एकस्य द्विजातेः पञ्च पुत्राः शकुनीपारगाः, तत्रको मरुको दासीसङ्गान्मद्यादिप्रसङ्गी ज्ञात्वा पित्रा स निर्वासितः, एवं यावच्चतुर्थः, पञ्चमः पुत्रो नेच्छति, तेन मरुकेण स गृहस्वामी चक्रे, इतरे चत्वारोऽपि वहिष्कृताः ।। ११२६ ।। ' मालामरुए 'त्ति गयं, वैडूर्यपदं व्याख्यायते, तत्राह - कः पार्श्वस्थादिसंसर्गमात्राद्गुणवतो दोषः १
जो जारिसेण मित्तं करेइ अचिरेण (सो)तारिसो होइ । कुसुमेहिं सह वसंता तिलावि तग्गंधया होंति । १ सुचिरंपि अच्छमाणो वेरुलिओ कायमणीयउम्मीसो । नोवेइ का यभावं पाहण्णगुणेण नियएणं ॥ ११२७॥ काचमणिकोन्मिश्रः ।। ११२७ ।। अत्राह आचार्य:
भावुगअभावुगाणि य लोए दुविहाणि होंति दव्वाणि । वेरुलिओ तत्थ मणी अभावुगो अन्नवेहिं ॥ ११२८ भाव्यन्ते - प्रतियोगिना स्वगुणैरात्मभावमापाद्यन्ते इति मान्यानि प्राकृतत्वाद् भावुकानि ।। ११२८ ॥ स्यान्मतिःजीवोsयेवम्भूत एव भविष्यति, तदसत् यतःजीवो अणाइनिहो तब्भावणभाविओ य संसारे । खिष्पं सो भाविज्जइ मेलणदोसाणुभावेणं ॥११२९॥ ' तद्भावनाभावितश्च' पार्श्वस्थाद्याचरितप्रमादादिभावनाभावितश्च, मीलनदोषानुभावेन ।। ११२९ ॥ एतदर्थप्रति
For Private & Personal Use Only
संसर्गजा दोषगुणाः
नि० गा०
११२६
११२९
॥ २२ ॥
www.jainelibrary.org