________________
आवश्यक- नियुक्तरव-
चूर्णिः ।
पादको दृष्टान्तोऽप्यस्त्येव
| संसर्गजा अंबस्स य निंबस्स य दुण्हपि समागयाइं मूलाई। संसग्गीइ विणट्ठो अंबो निबत्तणं पत्तो ॥११३०॥ दोषगुणाः
तिक्तनिम्बोदकवासितायां भूमौ अम्बवृक्ष उत्पन्ना, पुनस्तत्रामस्य निम्बस्य च द्वयोरपि 'समागते' एकीभूते मुले ॥ निगा ॥ ११३० ॥ पुनरप्याह-नन्वेतदपि सप्रतिपक्षं
१९३०सुचिरंपिअच्छमाणो नलथंभो उच्छवाडमज्झमि। कीस न जायइ महुरो? जइ संसग्गी पमाणं ते॥११३१ ८ ११३४
नलस्तम्बो वृक्षविशेषः ॥ ११३१ ॥ आचार्य:-विहितोत्तरमेतत्-'भावुग.' इत्यादि, अत्रापि च केवली अभाव्यः पार्श्वस्थादिभिः, सरागास्तु भाव्या:, आह-तैः सहालापमात्रतायां क इव दोप, उच्यतेऊणगसयभागेणं बिंबाइं परिणमंति तब्भावं । लवणागराइसु जहा वज्जेह कुसीलसंसग्गिं ॥११३२॥
ऊनश्चासौ शतमागश्च ऊनशतभागः, तेन तावता अंशेन प्रतियोगिना सह सम्बद्धानि बिम्बानि-काष्टेष्टिकाद्विपदचतुप्पदादीनि परिणमन्ति तद्भावं लवणीभवन्तीत्यर्थः ॥ ११३२ ।। पुनरपि संसगिंदोषमाहजह नाम महुरसलिलं सायरसलिलं कमेण संपत्तं । पावेइ लोणभावं मेलणदोसाणुभावेणं ॥११३३॥
मधुरसलिलं-नदीपयः ॥ ११३३ ॥ एवं खुसीलवंतो असीलवंतेहिं मीलिओ संतो। पावइ गुणपरिहाणि मेलणदोसाणुभावेणं ॥११३४॥
१ ॥२३॥
Jain Education Inte
For Private & Personel Use Only
W
w.jainelibrary.org