SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ आवश्यक- नियुक्तरव- चूर्णिः । पादको दृष्टान्तोऽप्यस्त्येव | संसर्गजा अंबस्स य निंबस्स य दुण्हपि समागयाइं मूलाई। संसग्गीइ विणट्ठो अंबो निबत्तणं पत्तो ॥११३०॥ दोषगुणाः तिक्तनिम्बोदकवासितायां भूमौ अम्बवृक्ष उत्पन्ना, पुनस्तत्रामस्य निम्बस्य च द्वयोरपि 'समागते' एकीभूते मुले ॥ निगा ॥ ११३० ॥ पुनरप्याह-नन्वेतदपि सप्रतिपक्षं १९३०सुचिरंपिअच्छमाणो नलथंभो उच्छवाडमज्झमि। कीस न जायइ महुरो? जइ संसग्गी पमाणं ते॥११३१ ८ ११३४ नलस्तम्बो वृक्षविशेषः ॥ ११३१ ॥ आचार्य:-विहितोत्तरमेतत्-'भावुग.' इत्यादि, अत्रापि च केवली अभाव्यः पार्श्वस्थादिभिः, सरागास्तु भाव्या:, आह-तैः सहालापमात्रतायां क इव दोप, उच्यतेऊणगसयभागेणं बिंबाइं परिणमंति तब्भावं । लवणागराइसु जहा वज्जेह कुसीलसंसग्गिं ॥११३२॥ ऊनश्चासौ शतमागश्च ऊनशतभागः, तेन तावता अंशेन प्रतियोगिना सह सम्बद्धानि बिम्बानि-काष्टेष्टिकाद्विपदचतुप्पदादीनि परिणमन्ति तद्भावं लवणीभवन्तीत्यर्थः ॥ ११३२ ।। पुनरपि संसगिंदोषमाहजह नाम महुरसलिलं सायरसलिलं कमेण संपत्तं । पावेइ लोणभावं मेलणदोसाणुभावेणं ॥११३३॥ मधुरसलिलं-नदीपयः ॥ ११३३ ॥ एवं खुसीलवंतो असीलवंतेहिं मीलिओ संतो। पावइ गुणपरिहाणि मेलणदोसाणुभावेणं ॥११३४॥ १ ॥२३॥ Jain Education Inte For Private & Personel Use Only W w.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy