________________
आवश्यक नियुक्तेरव
अवन्धव
दने दोषाः
चूर्णिः
॥२१॥
कीर्तिी-अहोऽयं पुण्यभागित्येवंलक्षणा, 'एवमेव' मुधैव करोति, कर्मबन्धं च, चशब्दादाज्ञामगादींश्च दोषा- नवाप्नुते ॥ १११२ ॥
एवं वन्दमानस्व दोषा उक्ताः, अथ तेषामेव गुणाधिक[वन्दन] प्रतिषेधमकुर्वतामपायानाहजे बंभचेरभट्टा पाए उड्डुति बंभयारीणं । ते होंति कुंटमंटा बोही य सुदुल्लहा तेसि ॥ ११२३ ॥
भ्रष्टब्रह्मचर्याः, ब्रह्मचर्यशब्दो मैथुनविरतिवाचकः, तथौधतः संयमवाचकश्च, ब्रह्मचारिणां वन्दमानानां, भवन्ति कोण्टमण्टाः कुच्छ्रेण मानुषत्वमाप्ताः ॥ ११२३ ।। सुट्टतरं नासंती अप्पाणं जे चरित्चपब्भट्ठा । गुरुजण वंदाविती सुसमण जहुत्तकारिं च ॥ ११२४ ॥
'गुरुजन' गुणस्थसाधुवर्ग, शोभना: श्रमणा यस्मिन् स तथा तं, यथोक्तकारिणं च ॥ ११२४ ॥ तथा गुणवन्तोऽपि ये पार्श्वस्थादिभिः सह संसर्ग कुर्वन्ति तेऽपि न वन्दनीया:, किमित्यत आहअसुइट्ठाणे पडिया चंपगमाला न कीरई सीसे । पासत्थाईठाणेसु वट्टमाणा तहा अपुजा ॥११२५॥
पार्श्वस्थादिस्थानेषु वर्तमानाः साधवस्तथा 'अपूज्याः' अवन्दनीयाः, पार्श्वस्थादीनां स्थानानि-वसतिनिर्गमनभृम्यादीनि, चम्पकप्रियः कुमारश्वम्पकमालया शिरस्थया अश्वारूढो यान् अशुचिपतितां ज्ञात्वा स्थानदोषेण मुमोच ॥११२५ ।। दृष्टान्तान्तरमाह
संसर्गजा दोषगुणाः नि० गा० ११२३११२५
॥२१॥
Jain Education
For Private & Personel Use Only
lwww.jainelibrary.org