________________
पार्श्वस्थाद्यवन्द्यस्वरूपं
आवश्यक- ठवणकलाणि य अकारणे विसइ । संखडिपलोयणाए गच्छइ तह संथवं कुणई ॥ ३ ॥ ओसनोऽवि य दुविहो सके देसे य तत्थ निर्यक्रवण सबंमि । उउबद्धपीढफलगो ठवियगभोई यणायबो॥४॥' सामाचार्यासेवनेऽवसन्नवदवसन्नः, 'ठविअगमोई' ति चूर्णि
स्थापनापिण्डमोजी ॥१-४॥ देशावसनस्तु-'आवस्सगसज्झाए पडिलेहणझाणमिक्खऽमत्तढे । आगमणे णिग्गमणे |
ठाणे य णिसीयणतुअट्टे ॥ ५॥ आवस्सयाइयाई ण करे करेइ अहवावि हीणमधियाई । गुरुवयणवलाइ तथा मणिओ एसो ॥१९॥ य ओसन्नो ॥ ५-६ ॥''गुरुवयणबलाइ' ति गुरुणा शिक्षित आलजालानि जल्पति ॥ ६ ॥ ‘गोणो जहा वलंतो मंजइ
समिलं तु सोऽवि एमेव । गुरुवयणं अकरेंतो बलाई कुणइ व उस्सोढं ॥ ७॥'' गोणो' त्ति गौः गलिः, 'कुणई व उस्सोढं' ति गच्छादिनिष्कासनभयात् यद्वा त्वत्समीपे किमहमेवैकोऽस्मि येन पुन: पुनर्मामेवाकारयतेत्याद्यस्यावाक्यमुक्त्वा करोति ॥ ७॥ 'तिविहो होइ कुसीलो णाणे तह दंसणे चरित्ते य । एसो अवंदणिज्जो पन्नत्तो वीयरागेहिं ॥ ८॥णाणे णाणायारं जो उ विराहेइ कालमाईयं । दसणे दसणायारं चरणकुसीलो इमो होइ ॥ ९॥ कोउय भूईकम्मे पसिणापसिणे णिमित्तमाजीवे | कक्ककुरुए य लक्खण उवजीवइ विजमंताई ॥१०॥ सोभग्गाइणिमित्तं परेसि ण्हवणाइ कोउयं भणियं । जरियाइ भूइदाणं भूईकम्मं विणिद्दिढ ॥ ११ ॥ सुविणयविजाकहियं आईखणिघंटियाइकहियं वा । जं सासइ अन्नेसि पसिणापसिणं हवइ एयं ॥ १२ ॥' शुभाशुभं पृष्टः, स्वप्नविद्यां पृच्छति, तत्कथितं तेषां कथयति, अथवा आख्यायिकादेवता मन्त्रेणाहता घण्टिकाद्वारेण शुभाशुभं कथयति तच्च देवतोक्तं अन्येषां कथयति इति प्रश्नाप्रश्नः ॥ १२ ॥ 'तीयाइभावकहणं होह णिमित्तं इमं तु आजीवं । जाइकुलसिप्पकम्मे तवगणसुत्ताइ सत्तविहं ॥१३॥' आहाराद्यर्थ जातिकुलशिल्पकर्मगुणैर्दायक
For Private Personal Use Only
Jain Education Inter
jainelibrary.org