SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ वन्द्यावन्धविचारः नि. गा. ११२०११२१ आवश्यक | समणं वंदिज मेहावी संजयं सुसमाहियं । पंचसमिय तिगुत्तं अस्संजमदुगुंछगं ॥ ११२०॥ नियुक्तेरव ___ संयतं क्रियायां प्रयत्नवन्त, सुसमाहितं दर्शनादिषु, असंयमजुगुप्सकं ॥११२० ॥ इत्थम्भूतमेव वन्देत न पार्श्व. चूर्णिःस्थादीन् , [ तथा चाह-] ॥१८॥ | पंचण्हं किइकम्मं मालामरुएण होइ दिटुंतो । वेरुलियनाणदंसणणीयावासे य जे दोसा ।। ११२१ ॥ पञ्चानां कृतिकर्म न कर्तव्यं, पार्श्वस्थादीनां यथोक्तश्रमणगुणविकलत्वात् , तथा संयता अपि ये पार्श्वस्थादिभिः साई संसर्ग कुर्वन्ति तेषामपि कृतिकर्म न कार्य, आह-कुतोऽयमर्थोऽवगम्यते ?, उच्यते, मालामरुकाभ्यां भवति दृष्टान्त इति वचनात् , 'वेरुलिअति संसर्गजदोषत्यागाय वैडूर्यदृष्टान्तो भविष्यति, ' नाण' ति दर्शनचारित्राऽऽसेवनसामर्थ्यविकला एवमाहुः-ज्ञानिन एव कृतिकर्म कार्य, 'कामं चरणं भाव ' इत्यादि, 'दसण 'त्ति ज्ञानचरणविकला एवमाहुः-दर्शनिन एव, 'जह नाणेण 'मित्यादि, अन्ये नित्यवासादि प्रशंसन्ति, परे चैत्याद्यालम्बनं कुर्वन्ति, तदत्र नित्यावासे ये दोषाः चशब्दाकेवलज्ञानदर्शनपक्षे च [ चैत्यमक्ति ] आर्यिकालाभविगतिपरिभोगपक्षे च ते वक्तव्याः ॥ ११२१ ।। पञ्च स्वरूपत आहपासत्थो ओसन्नो होइ कुसीलोतहेव संसत्तो। अहछंदोऽविय एए अवंदणिज्जा जिणमयंमि ॥१॥(प्र०) [इयमन्यकत्तृकीगाथा ], 'सो पासत्थो दुविहो सब्वे देसे य होइ णायवो । सबंमि णाणदंसणचरणाणं जो उ पासंमि ॥१॥ देसंमि य पासत्यो सिजायरऽभिहड रायपिंडं वा । णिययं च अग्गपिंडं झुंजति णिक्कारणेणं च ॥ २॥ कुलणिस्साए विहरह Jain Education in For Private & Personel Use Only N w .jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy