________________
वन्द्यावन्धविचारः नि. गा. ११२०११२१
आवश्यक | समणं वंदिज मेहावी संजयं सुसमाहियं । पंचसमिय तिगुत्तं अस्संजमदुगुंछगं ॥ ११२०॥ नियुक्तेरव
___ संयतं क्रियायां प्रयत्नवन्त, सुसमाहितं दर्शनादिषु, असंयमजुगुप्सकं ॥११२० ॥ इत्थम्भूतमेव वन्देत न पार्श्व. चूर्णिःस्थादीन् , [ तथा चाह-] ॥१८॥
| पंचण्हं किइकम्मं मालामरुएण होइ दिटुंतो । वेरुलियनाणदंसणणीयावासे य जे दोसा ।। ११२१ ॥
पञ्चानां कृतिकर्म न कर्तव्यं, पार्श्वस्थादीनां यथोक्तश्रमणगुणविकलत्वात् , तथा संयता अपि ये पार्श्वस्थादिभिः साई संसर्ग कुर्वन्ति तेषामपि कृतिकर्म न कार्य, आह-कुतोऽयमर्थोऽवगम्यते ?, उच्यते, मालामरुकाभ्यां भवति दृष्टान्त इति वचनात् , 'वेरुलिअति संसर्गजदोषत्यागाय वैडूर्यदृष्टान्तो भविष्यति, ' नाण' ति दर्शनचारित्राऽऽसेवनसामर्थ्यविकला एवमाहुः-ज्ञानिन एव कृतिकर्म कार्य, 'कामं चरणं भाव ' इत्यादि, 'दसण 'त्ति ज्ञानचरणविकला एवमाहुः-दर्शनिन एव, 'जह नाणेण 'मित्यादि, अन्ये नित्यवासादि प्रशंसन्ति, परे चैत्याद्यालम्बनं कुर्वन्ति, तदत्र नित्यावासे ये दोषाः चशब्दाकेवलज्ञानदर्शनपक्षे च [ चैत्यमक्ति ] आर्यिकालाभविगतिपरिभोगपक्षे च ते वक्तव्याः ॥ ११२१ ।। पञ्च स्वरूपत आहपासत्थो ओसन्नो होइ कुसीलोतहेव संसत्तो। अहछंदोऽविय एए अवंदणिज्जा जिणमयंमि ॥१॥(प्र०)
[इयमन्यकत्तृकीगाथा ], 'सो पासत्थो दुविहो सब्वे देसे य होइ णायवो । सबंमि णाणदंसणचरणाणं जो उ पासंमि ॥१॥ देसंमि य पासत्यो सिजायरऽभिहड रायपिंडं वा । णिययं च अग्गपिंडं झुंजति णिक्कारणेणं च ॥ २॥ कुलणिस्साए विहरह
Jain Education in
For Private & Personel Use Only
N
w
.jainelibrary.org