________________
आवश्यक निर्युक्तेरव चूर्णिः ।
एवं मएं अभिथुआ विहुयरयमला पहीणजरमरणा। चउवीसंपि जिणवरा तित्थयरा मे पसीयंतु॥५॥ अभिष्टवकित्तियवंदियमहिआजेए लोगस्स उत्तमा सिद्धा।आरुग्गबोहिलाभं समाहिवरमुत्तमं दितु।। (सूत्रम्)||
कीर्तनका
र्थिकानि __ अभिष्टवकीर्तनैकार्थिकान्याह
आरोग्य थुइथुणणवंदणनमंसणाणि एगढिआणि एआणि ।
बोधिलाकित्तण पसंसणावि अ विणयपणामे अ एगट्ठा ॥ ११०५ ॥
मार्थश्च ___ स्तुतिः स्तवनं वन्दनं नमस्करणं, तथा कीर्तनप्रशंसे विनयप्रणामौ ॥११०५ ॥ उत्तमा इत्याह
नि० गा. मिच्छत्तमोहणिज्जा नाणावरणा चरित्तमोहाओ। तिविहतमा उम्मुक्का तम्हा ते उत्तमा हुँति ॥११०६॥ ||११०५. ___ यदुक्तमारोग्यबोधिलाममित्यादि तत्राह
११०७ आरुग्गबोहिलाभं समाहिवरमुत्तमं च मे दितु। किं नु हुनिआणमेअंति?, विभासा इत्थ कायवा ।११०७
किमिति परप्रश्ने, नु वितर्के, हु तत्समर्थने, निदानमेतत?, गुरुराह-विभाषा-विषयविभागव्यवस्थापनेन व्याख्या अत्र कर्तव्या, नेदं निदानं, कर्मबन्धहेत्वभावात् , मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवो, न च मुक्तिप्रार्थनायाममीषां सम्भवः ॥ ११०७ ॥ आह-यद्यारोग्यादिप्रदातारः स्युस्तदा रागादिमत्वप्रसङ्गः, अथ न, ततस्तद्दानविकला एवं जानान- ॥ १३ ॥
in Education i
n
For Private & Personel Use Only
Evww.jainelibrary.org