SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तेरव चूर्णिः । एवं मएं अभिथुआ विहुयरयमला पहीणजरमरणा। चउवीसंपि जिणवरा तित्थयरा मे पसीयंतु॥५॥ अभिष्टवकित्तियवंदियमहिआजेए लोगस्स उत्तमा सिद्धा।आरुग्गबोहिलाभं समाहिवरमुत्तमं दितु।। (सूत्रम्)|| कीर्तनका र्थिकानि __ अभिष्टवकीर्तनैकार्थिकान्याह आरोग्य थुइथुणणवंदणनमंसणाणि एगढिआणि एआणि । बोधिलाकित्तण पसंसणावि अ विणयपणामे अ एगट्ठा ॥ ११०५ ॥ मार्थश्च ___ स्तुतिः स्तवनं वन्दनं नमस्करणं, तथा कीर्तनप्रशंसे विनयप्रणामौ ॥११०५ ॥ उत्तमा इत्याह नि० गा. मिच्छत्तमोहणिज्जा नाणावरणा चरित्तमोहाओ। तिविहतमा उम्मुक्का तम्हा ते उत्तमा हुँति ॥११०६॥ ||११०५. ___ यदुक्तमारोग्यबोधिलाममित्यादि तत्राह ११०७ आरुग्गबोहिलाभं समाहिवरमुत्तमं च मे दितु। किं नु हुनिआणमेअंति?, विभासा इत्थ कायवा ।११०७ किमिति परप्रश्ने, नु वितर्के, हु तत्समर्थने, निदानमेतत?, गुरुराह-विभाषा-विषयविभागव्यवस्थापनेन व्याख्या अत्र कर्तव्या, नेदं निदानं, कर्मबन्धहेत्वभावात् , मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवो, न च मुक्तिप्रार्थनायाममीषां सम्भवः ॥ ११०७ ॥ आह-यद्यारोग्यादिप्रदातारः स्युस्तदा रागादिमत्वप्रसङ्गः, अथ न, ततस्तद्दानविकला एवं जानान- ॥ १३ ॥ in Education i n For Private & Personel Use Only Evww.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy