________________
आवश्यक-IN स्यापि प्रार्थनायां मृषावाददोषः, नेत्याह
प्रार्थनायां नियुक्तेरव भासा असञ्चमोसा नवरंभत्तीइ भासिआएसा। न हु खीणपिजदोसा दिति समाहिं च बोहिं च ११०८ आक्षेप
चूर्णिः भाषाऽसत्यामृषेयं वर्चते, याश्चारूपत्वात् , आह-वीतरागत्वादारोग्यादिदानविकलाश्च ते, तत्किमनया ?, उच्यते, परिहारों ॥१४॥ | सत्यं, भक्या भाषितैषा, अन्यथा नैव क्षीणप्रेमद्वेषा ददति ॥ ११०८॥
नि. गा. जंतेहिं दायत्वं तं दिन्नं जिणवरेहिं सोहिं । दसणनाणचरित्तस्स एस तिविहस्स उवएसो॥ ११०९ ॥ ११००० यत्तैर्दातव्यं तदत्तं, आरोग्यादिप्रसाधक एष त्रिविधस्योपदेशः ॥११०९॥ आह-ततः साम्प्रतं तद्भक्तिः क्वोपयुज्यते १,
१११२ उच्यते
भत्तीइ जिणवराणं खिज्जती पुत्वसंचिआ कम्मा। आयरिअनमुक्कारेण विजा मंता य सिझंति ॥१११०॥ | | दृष्टान्तमाह-आचार्यनमस्कारेण विद्या मन्त्राश्च सिद्ध्यन्ति, तद्भक्तिमतः ॥१११०।। अतः साध्वी तद्भक्तिरित्याह
भत्तीइ जिणवराणं परमाए खीणपिज्जदोसाणं । आरुग्गबोहिलाभं समाहिमरणं च पावंति ॥११११॥ | जिनमक्तिमात्रादेव [पुनः] बोधिलाभो भविष्यत्येव, किमनेन दुष्करानुष्ठानेनेतिवादिनमधिकृत्योपदेशमाहलद्धिल्लिअंच बोहिं अकरितोऽणागयं च पत्थंतो।दच्छिसि जह तं विन्भल! इमंच अन्नं च चुकिहिसि१११२ ।
लन्धां च वर्तमानकाले बोधिमकुर्वन् , अनागतां चायत्यामन्यां च प्रार्थयन् , द्रक्ष्यसि यथा त्वं हे विह्वल !-जड! इमां ॥१४॥
Jain Education in
For Private & Personel Use Only
arww.jainelibrary.org