SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ आवश्यक-IN स्यापि प्रार्थनायां मृषावाददोषः, नेत्याह प्रार्थनायां नियुक्तेरव भासा असञ्चमोसा नवरंभत्तीइ भासिआएसा। न हु खीणपिजदोसा दिति समाहिं च बोहिं च ११०८ आक्षेप चूर्णिः भाषाऽसत्यामृषेयं वर्चते, याश्चारूपत्वात् , आह-वीतरागत्वादारोग्यादिदानविकलाश्च ते, तत्किमनया ?, उच्यते, परिहारों ॥१४॥ | सत्यं, भक्या भाषितैषा, अन्यथा नैव क्षीणप्रेमद्वेषा ददति ॥ ११०८॥ नि. गा. जंतेहिं दायत्वं तं दिन्नं जिणवरेहिं सोहिं । दसणनाणचरित्तस्स एस तिविहस्स उवएसो॥ ११०९ ॥ ११००० यत्तैर्दातव्यं तदत्तं, आरोग्यादिप्रसाधक एष त्रिविधस्योपदेशः ॥११०९॥ आह-ततः साम्प्रतं तद्भक्तिः क्वोपयुज्यते १, १११२ उच्यते भत्तीइ जिणवराणं खिज्जती पुत्वसंचिआ कम्मा। आयरिअनमुक्कारेण विजा मंता य सिझंति ॥१११०॥ | | दृष्टान्तमाह-आचार्यनमस्कारेण विद्या मन्त्राश्च सिद्ध्यन्ति, तद्भक्तिमतः ॥१११०।। अतः साध्वी तद्भक्तिरित्याह भत्तीइ जिणवराणं परमाए खीणपिज्जदोसाणं । आरुग्गबोहिलाभं समाहिमरणं च पावंति ॥११११॥ | जिनमक्तिमात्रादेव [पुनः] बोधिलाभो भविष्यत्येव, किमनेन दुष्करानुष्ठानेनेतिवादिनमधिकृत्योपदेशमाहलद्धिल्लिअंच बोहिं अकरितोऽणागयं च पत्थंतो।दच्छिसि जह तं विन्भल! इमंच अन्नं च चुकिहिसि१११२ । लन्धां च वर्तमानकाले बोधिमकुर्वन् , अनागतां चायत्यामन्यां च प्रार्थयन् , द्रक्ष्यसि यथा त्वं हे विह्वल !-जड! इमां ॥१४॥ Jain Education in For Private & Personel Use Only arww.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy