SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तेरव चूर्णिः । ॥१२॥ विमलतणुबुद्धि जणणी गब्भमए तेण होइ विमलजिणो। तीर्थकुन्नारयणविचित्तमणंतं दामं सुमिणे तओऽणंतो ॥ १०९९ ॥ मार्थः नि. गा० मातुः शरीरं बुद्धिश्चातीव विमला जाता, रत्नविचित्रमनन्तमतिमहाप्रमाणं दाम स्वप्ने जनन्या दृष्टं ॥ १०९९ ॥ गब्भगएजंजणणी जाय सुधम्मत्ति तेण धम्मजिणो।जाओ असिवोवसमोगब्भगए तेण संतिजिणो ११०० ११०४ थूहं रयणविचित्तं कुंथु सुमिणमि तेणकुंथुजिणो। सुमिणे अरं महरिहं पासइ जणणी अरो तम्हा। ११०१ स्तूपं रत्नविचित्रं कुस्थमत्युच्चमहाप्रदेशस्थं स्वप्ने दृष्ट्वा प्रतिबुद्धा। माता सर्वस्नमवमतिसुन्दरमरं स्वप्ने पश्यति ॥ ११०१ | वरसुरहिमल्लसयणंमि डोहलो तेण होइ मल्लिजिणो।जाया जणणीजंसुवयत्ति मुणिसुबओ तम्हा ११०२ । मातुः सर्वर्तुकवरसुरभिकुसुममाल्यशयनीये दोहदो जातो देवतया अपूरि ॥ ११०२॥ पणया पच्चंतनिवादंसियमित्ते जिणमि तेण नमी। रिटरयणंच नेमि उप्पयमाणं तओ नेमी ॥ ११०३॥ प्रत्यन्तनृपैः पुरे रुद्धे देव्या अट्टालके आरोढुं श्रद्धा जाता आरूढा च, दृष्टा ततस्ते प्रणताः । मात्रा रिष्टरस्नमयो महानेमिरुत्पतन् स्वप्ने दृष्टः॥ ११०३ ॥ सप्पं सयणे जणणी तंपासइ तमसि तेण पासजिणो। वड्डइ नायकुलांत अतेण जिणो वद्धमाणुत्ति।११०४ ॥ १२ ॥ Jain Education Inter For Private & Personel Use Only Visww.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy