________________
आवश्यक निर्युक्तेरवचूर्णिः
जणणी सवत्थ विणिच्छएसु सुमइत्ति तेण सुमइजिणो।
तीर्थकुनापउमसयणमि जणणीइ डोहलो तेण पउमाभो ॥ १०९५॥
मार्थः द्वयोः सपत्न्योर्मतपतिकयोर्व्यवहारे देव्योक्तं मम पुत्रो जातो यौवनस्थो युवयोर्विवादच्छेत्ता, पुत्रमाता नेच्छति ज्ञातं. ।
नि० गा०
१०९५पद्मशयनीयो दोहदो देवतया अपूरि, पद्मवर्णश्च ॥ १०९५ ।। गभगए जंजणणी जाय सुपासातओ सुपासजिणो।जणणीए चंदपियणमि डोहलो तेण चंदाभो। १०९६
चन्द्रवर्णश्च ॥ १०९६ ॥ सबविहीसु अकुसला गब्भगए तेण होइ सुविहिजिणो।पिउणो दाहोवसमो गभगए सीयलो तेणं।१०९७।
सर्वविधिषु विशेषतः कुशला जननी, पितुर्दाहोपशमो देवीकरस्पृष्टस्याभूत् ॥ १०९७ ॥ महरिहसिज्जारुहणमि दोहलो तेण होइ सिजंसो। पूएइ वासवो जं अभिक्खणं तेण वसुपुजो॥१०९८॥
परम्परागतदेवतापरिगृहीतशय्यारोहणे देव्या दोहदे, तत्रोपविष्टाया(यां) आरस्य देवतागता, श्रेयो जातं तेन प्राकृतत्वात् श्रेयांस इति । गर्भगते जनन्या वासवः पूजां करोति ॥ १०९८ ॥
G ॥११॥
Jain Education Intel Al
For Private & Personel Use Only
ww.jainelibrary.org