SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तेरवचूर्णिः जणणी सवत्थ विणिच्छएसु सुमइत्ति तेण सुमइजिणो। तीर्थकुनापउमसयणमि जणणीइ डोहलो तेण पउमाभो ॥ १०९५॥ मार्थः द्वयोः सपत्न्योर्मतपतिकयोर्व्यवहारे देव्योक्तं मम पुत्रो जातो यौवनस्थो युवयोर्विवादच्छेत्ता, पुत्रमाता नेच्छति ज्ञातं. । नि० गा० १०९५पद्मशयनीयो दोहदो देवतया अपूरि, पद्मवर्णश्च ॥ १०९५ ।। गभगए जंजणणी जाय सुपासातओ सुपासजिणो।जणणीए चंदपियणमि डोहलो तेण चंदाभो। १०९६ चन्द्रवर्णश्च ॥ १०९६ ॥ सबविहीसु अकुसला गब्भगए तेण होइ सुविहिजिणो।पिउणो दाहोवसमो गभगए सीयलो तेणं।१०९७। सर्वविधिषु विशेषतः कुशला जननी, पितुर्दाहोपशमो देवीकरस्पृष्टस्याभूत् ॥ १०९७ ॥ महरिहसिज्जारुहणमि दोहलो तेण होइ सिजंसो। पूएइ वासवो जं अभिक्खणं तेण वसुपुजो॥१०९८॥ परम्परागतदेवतापरिगृहीतशय्यारोहणे देव्या दोहदे, तत्रोपविष्टाया(यां) आरस्य देवतागता, श्रेयो जातं तेन प्राकृतत्वात् श्रेयांस इति । गर्भगते जनन्या वासवः पूजां करोति ॥ १०९८ ॥ G ॥११॥ Jain Education Intel Al For Private & Personel Use Only ww.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy