SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ आवश्यक- नियुक्तेरवचूर्णिः । ०९२॥ तीर्थना|मकीर्तनं नामार्थश्व नि० गा. १०९२. ॥१०॥ चउवीसंति य संखा उसभाईआ उ भण्णमाणा उ। अविसद्दग्गहणा पुण एरवयमहाविदेहेसुं ॥ १०९१॥ ऐरवतमहाविदेहेषु ये तद्रहोऽपि ज्ञेयः॥१०९१॥ कसिणं केवलकप्पं लोगं जाणांत तह य पासंति। केवलचरित्तनाणी तम्हा ते 'कृत्स्नं' संपूर्ण, 'केवलकल्पं केवलोपमं, 'लोक' पञ्चास्तिकायात्मकं ॥१०९२॥ यदुक्तं 'कीर्तयिष्यामीति' तदाहउसभमजिअंच वंदे संभवमभिणंदणं च सुमई च । पउमप्पहं सुपासं जिणं च चंदप्पहं वंदे ॥२॥ सुविहिं च पुप्फदंतं सीअल सिजंस वासुपुजं च। विमलमणंतं च जिणं धम्म संतिं च वंदामि ॥३॥ कुंथु अरंच मल्लिं वंदे मुणिसुव्वयं नमिजिणं च। वंदामि रिटनेमि पासं तह वद्धमाणंच॥४॥(सूत्राणि) ऊरूसु उसभलंछण उसभं सुमिणमि तेण उसभजिणो। अक्खेस जेण अजिआ जणणी अजिओ जिणो तहा ॥ १०९३ ॥ ऊरुद्वये ऋषभं स्वप्ने पूर्वमपश्यन्माता, अक्षेषु देवी अजिता राजा ॥ १०९३ ॥ अभिसंभूआ सासत्ति संभवो तेण वुच्चई भयवं। अभिणदई अभिक्खं सक्को अभिणंदणो तेण ॥१०९४॥ गर्भगते शस्यान्यधिकमभिसम्भूतानि, गर्मप्रभृति शक्रोऽमीक्ष्णमभिनन्दति ॥ १०९४ ॥ Jain Education in For Private & Personel Use Only idlwww.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy