________________
आवश्यक- नियुक्तेरवचूर्णिः ।
०९२॥
तीर्थना|मकीर्तनं नामार्थश्व नि० गा. १०९२.
॥१०॥
चउवीसंति य संखा उसभाईआ उ भण्णमाणा उ। अविसद्दग्गहणा पुण एरवयमहाविदेहेसुं ॥ १०९१॥
ऐरवतमहाविदेहेषु ये तद्रहोऽपि ज्ञेयः॥१०९१॥ कसिणं केवलकप्पं लोगं जाणांत तह य पासंति। केवलचरित्तनाणी तम्हा ते
'कृत्स्नं' संपूर्ण, 'केवलकल्पं केवलोपमं, 'लोक' पञ्चास्तिकायात्मकं ॥१०९२॥ यदुक्तं 'कीर्तयिष्यामीति' तदाहउसभमजिअंच वंदे संभवमभिणंदणं च सुमई च । पउमप्पहं सुपासं जिणं च चंदप्पहं वंदे ॥२॥ सुविहिं च पुप्फदंतं सीअल सिजंस वासुपुजं च। विमलमणंतं च जिणं धम्म संतिं च वंदामि ॥३॥ कुंथु अरंच मल्लिं वंदे मुणिसुव्वयं नमिजिणं च। वंदामि रिटनेमि पासं तह वद्धमाणंच॥४॥(सूत्राणि)
ऊरूसु उसभलंछण उसभं सुमिणमि तेण उसभजिणो।
अक्खेस जेण अजिआ जणणी अजिओ जिणो तहा ॥ १०९३ ॥ ऊरुद्वये ऋषभं स्वप्ने पूर्वमपश्यन्माता, अक्षेषु देवी अजिता राजा ॥ १०९३ ॥ अभिसंभूआ सासत्ति संभवो तेण वुच्चई भयवं। अभिणदई अभिक्खं सक्को अभिणंदणो तेण ॥१०९४॥ गर्भगते शस्यान्यधिकमभिसम्भूतानि, गर्मप्रभृति शक्रोऽमीक्ष्णमभिनन्दति ॥ १०९४ ॥
Jain Education in
For Private & Personel Use Only
idlwww.jainelibrary.org