________________
आवश्यकता खित्तमिजमिखित्ते काले जो जमि होइ कालंमि।दुविहो अहोइ भावे पसत्थु तह अप्पसत्थो अ॥१०८६॥ नियुक्तेरव
निक्षेपाः यो यस्मिन् क्षेत्रे शुल्कादिः॥१०८६ ॥ चूर्णिः
नि० गा० | कलहकरो डमरकरो असमाहिकरोअनिव्वुइकरो। एसो उ अप्पसत्थोएवमाई मुणेअबो ॥१०८७॥
१०८६. वाचिकः कलहः, कायवाग्मनोभिस्ताडनादिगहनं डमरं, असमाधिरस्वास्थ्यनिबन्धना सा कायादिचेष्टा ॥ १०८७ ॥
૨૦૮૮ अत्थकरो अहिअकरो कित्तिकरो गुणकरो जसको अ।
|जिनारिहअभयकर निव्वुइकरो कुलगर तित्थकरंतकरो ॥ १०८८ ॥
तादिव्याओषत एव विद्यादिरर्थः, कर्मक्षयोपशमादिभावतस्तस्करणशीलोऽर्थकरः, एवं हितादिष्वपि, अन्तः कर्मणः संसारस्य
|ख्या नि.
गा. वा ॥ १०८८ ॥ उक्तो मावकरः, अथ जिनाबाह-- . जियकोहमाणमाया जियलोहा तेण तेजिणा हुंति। अरिणो हंता रयं हंता अरिहंता तेण वुचंति ॥१०८९॥१०८९.
कीर्तयिष्यामीत्याद्याहकित्तेमि कित्तणिजे सदेवमणुआसुरस्स लोगस्त।दसणनाणचरित्ते तवविणओ दंसिओ जेहिं ॥१०९०॥ ||
कीर्तयिष्यामि नामभिर्मणैश्च, गुणानाह-'दंसणे 'त्यादि, तप एवं कर्मविनयनात्तपोविनयः ॥ १०९० ॥
Jain Education
For Private & Personel Use Only
www.jainelibrary.org