SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ आवश्यकता खित्तमिजमिखित्ते काले जो जमि होइ कालंमि।दुविहो अहोइ भावे पसत्थु तह अप्पसत्थो अ॥१०८६॥ नियुक्तेरव निक्षेपाः यो यस्मिन् क्षेत्रे शुल्कादिः॥१०८६ ॥ चूर्णिः नि० गा० | कलहकरो डमरकरो असमाहिकरोअनिव्वुइकरो। एसो उ अप्पसत्थोएवमाई मुणेअबो ॥१०८७॥ १०८६. वाचिकः कलहः, कायवाग्मनोभिस्ताडनादिगहनं डमरं, असमाधिरस्वास्थ्यनिबन्धना सा कायादिचेष्टा ॥ १०८७ ॥ ૨૦૮૮ अत्थकरो अहिअकरो कित्तिकरो गुणकरो जसको अ। |जिनारिहअभयकर निव्वुइकरो कुलगर तित्थकरंतकरो ॥ १०८८ ॥ तादिव्याओषत एव विद्यादिरर्थः, कर्मक्षयोपशमादिभावतस्तस्करणशीलोऽर्थकरः, एवं हितादिष्वपि, अन्तः कर्मणः संसारस्य |ख्या नि. गा. वा ॥ १०८८ ॥ उक्तो मावकरः, अथ जिनाबाह-- . जियकोहमाणमाया जियलोहा तेण तेजिणा हुंति। अरिणो हंता रयं हंता अरिहंता तेण वुचंति ॥१०८९॥१०८९. कीर्तयिष्यामीत्याद्याहकित्तेमि कित्तणिजे सदेवमणुआसुरस्स लोगस्त।दसणनाणचरित्ते तवविणओ दंसिओ जेहिं ॥१०९०॥ || कीर्तयिष्यामि नामभिर्मणैश्च, गुणानाह-'दंसणे 'त्यादि, तप एवं कर्मविनयनात्तपोविनयः ॥ १०९० ॥ Jain Education For Private & Personel Use Only www.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy