________________
आवश्यक नियुक्तेरव चूर्णिः।
मावतीर्थ करनिक्षेपा. शनि०
गा० १०८११०८५
अढविहं कम्मरयं बहुएहि भवेहिं संचिअं जम्हा। तवसंजमेण धुबइ तम्हा तं भावओतित्थं॥१०८१॥
तन-प्रवचनं भावतस्तीर्थ ॥ १०८१ ॥ सणनाणचरिनेसु निडनं जिणवरेहिं सवेहिं । तिसु अत्थेसु निउत्तं तम्हा तं भावओ तित्थं ॥१०८२॥ दर्शनज्ञानचारित्रेषु नियुक्तं-नियोजितं जिनवरैः ॥ १०८२ ॥ करमाह
नामकरो १ ठवणकरो २ दबकरो ३ खित्त ४ काल ५ भावकरो ६ ।
एसो खलु करगस्स उ निक्खेवो छबिहो होइ ॥१०८३ ॥ द्रव्यकरमाहगोमेहिसुटिपैलूंणं छर्गलीणंपि अकरा मुणेयवा । तत्तो अ तर्णपलाले भुसटुंगोरपलले य ॥१०८४॥ सिउबरेजधौए बलिव(भ)दकए |ए अचम्मे आचुल्लैंगकरे अ भणिए अट्ठारसमाकरुप्पत्ती ॥१०८५॥
गोकरस्तद्याचनमेव तद्वारेण वा रूपकाणामित्येवं सर्वत्र । शीताकर:-भोगः क्षेत्रपरिणामोद्भव इत्यन्ये, देवतावल्यर्थमर्थार्थनं बलिकरः, मद्रा बलीवर्दास्तेषां करा, अष्टादशमकर उत्पत्तिकरः स्वकल्पनाशिल्पनिर्मित: शतरूपकादिः ॥१०८४८५ ॥ क्षेत्रकरादीनाह
Jain Education Inter
For Private & Personel Use Only
Aww.jainelibrary.org