SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ आवश्यक नियुक्तेरव चूर्णिः। मावतीर्थ करनिक्षेपा. शनि० गा० १०८११०८५ अढविहं कम्मरयं बहुएहि भवेहिं संचिअं जम्हा। तवसंजमेण धुबइ तम्हा तं भावओतित्थं॥१०८१॥ तन-प्रवचनं भावतस्तीर्थ ॥ १०८१ ॥ सणनाणचरिनेसु निडनं जिणवरेहिं सवेहिं । तिसु अत्थेसु निउत्तं तम्हा तं भावओ तित्थं ॥१०८२॥ दर्शनज्ञानचारित्रेषु नियुक्तं-नियोजितं जिनवरैः ॥ १०८२ ॥ करमाह नामकरो १ ठवणकरो २ दबकरो ३ खित्त ४ काल ५ भावकरो ६ । एसो खलु करगस्स उ निक्खेवो छबिहो होइ ॥१०८३ ॥ द्रव्यकरमाहगोमेहिसुटिपैलूंणं छर्गलीणंपि अकरा मुणेयवा । तत्तो अ तर्णपलाले भुसटुंगोरपलले य ॥१०८४॥ सिउबरेजधौए बलिव(भ)दकए |ए अचम्मे आचुल्लैंगकरे अ भणिए अट्ठारसमाकरुप्पत्ती ॥१०८५॥ गोकरस्तद्याचनमेव तद्वारेण वा रूपकाणामित्येवं सर्वत्र । शीताकर:-भोगः क्षेत्रपरिणामोद्भव इत्यन्ये, देवतावल्यर्थमर्थार्थनं बलिकरः, मद्रा बलीवर्दास्तेषां करा, अष्टादशमकर उत्पत्तिकरः स्वकल्पनाशिल्पनिर्मित: शतरूपकादिः ॥१०८४८५ ॥ क्षेत्रकरादीनाह Jain Education Inter For Private & Personel Use Only Aww.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy