________________
आवश्यक- नियुक्केरव-
चूर्णिः
धर्मतीर्थयोनिक्षेपाः निगा. १०७६१०८०
॥
७॥
दुह दवभावधम्मो दवे दवस्स दवमेवऽहवा । तित्ताइसभावो वा गम्माइत्थी कुलिंगो वा ॥१०७६॥
धर्मो द्विधा-द्रव्यधर्मों भावधर्मश्च, द्रव्यद्वारे, द्रव्यस्य धर्मो द्रव्यधर्मो, अनुपयुक्तस्य मूलोत्तरगुणानुष्ठान, द्रव्यमेव वा धर्मो धर्मास्तिकायः, तिक्तादिर्वा द्रव्यस्वभावो द्रव्यधर्मः, गम्यादिधर्मः स्त्रीविषयः, केषाश्चिन्मातुलदुहिता गम्या केषाचिन्नेत्यादि, कृतीर्थिकधर्मो द्रव्यधर्मः ॥ १०७६ ।। दुह होइ भावधम्मो सुअचरणे जासुअंमि सज्झाओ।चरणंमि समणधम्मो खंतीमाई भवे दसहा ।१०७७ . श्रुतधर्मश्चारित्रधर्मश्च ॥ १०७७ ॥ तीर्थमाहनामं ठवणातित्थं दवतित्थं च भावतित्थं च । एक्केकंपि अ इत्तोऽणेगविहं होइ णायत्वं ॥१०७८॥ दाहोवसमं तण्हाइछेअणं मलपवाहणं चेव । तिहि अत्यहि निउत्तं तम्हा तं दवओ तित्थं ॥१०७९॥
द्रव्यतीर्थ मागधवरदामादि बाह्यदाहादेरेव तत उपशमसद्भावात् , त्रिभिरथैनिश्चयेन युक्तं नियुक्तं ॥१०७९ ॥ भावतीर्थमधिकृत्याहकोहंमि उनिगहिए दाहस्स पसमणं हवइ तित्था लोहंमि उ निगहिए तण्हाए छेअणं होइ ॥१०८०॥
क्रोध एव निगृहीते दाहस्योपशमनं भवति तथ्यं ॥ १०८०॥
Jain Education in
For Private & Personel Use Only
www.jainelibrary.org