________________
आवश्यक- नियुक्तेरव-
चूर्णिः ।
॥६॥
इति व्याख्यातं । परिणामांश्च बहुविधान् जीवाजीवगोचरान्, अनेनान्त्यद्वारं, शेषं स्वयं ज्ञेयं ।।२०।। लोकपर्यायशब्दानाह- लोकपर्याआलुक्कइ अपलुक्कइ लुक्कइ संलुक्कई अ एगट्ठा। लोगो अट्टविहो खलु तेणेसो वुच्चई लोगो॥१०७१॥ः नि०
गा० ___ आलोक्यत इत्यालोकः, प्रलोक्यत इति प्रलोकः, लोक्यत इति लोकः, संलोक्यत इति संलोकः, एते एकार्थिकाः ।
१०७१ लोकोऽष्टविधः खल्वित्यत्राऽऽलोक्यत इत्यादि योज्यं ॥ १०७१ ॥ उद्योतमाह
द्रव्य. दुविहो खलु उज्जोओ नायवो दवभावसंजुत्तो। अग्गी दव्वुजोओ चंदो सूरो मणी विज्जू ॥१०७२॥
| भावोद्योती द्रव्यभावसंयुक्तो द्रव्योद्योतो भावोद्योतश्च ॥ १०७२ ॥
नि. गा. | नाणं भावुजोओ जह भणियं सवभावदंसीहि । तस्स उवओगकरणे भावुजोअंविआणाहि ॥१०७३॥ १०७१
ज्ञानं मावोद्योता, यथा भणितं सर्वभावदर्शिभिः, तथा यज्ज्ञानं, सम्यग्ज्ञानमित्यर्थः, तदपि नाविशेषणोद्योतः किन्त १०७५ तस्य-ज्ञानस्योपयोगकरणे सति ।। १०७३ ।। येनोद्योतेन लोकस्योद्योतकरा जिनास्तेनैव युक्तानाहलोगस्सुज्जोअगरा दव्वुजोएणन हु जिणा हुंति । भावुजोअगरा पुण हुंति जिणवरा चउबीसं ॥१०७४॥ दव्वुजोउज्जोओ पगासई परिमियंमि खित्तमि । भावुज्जोउजोओ लोगालोग पगासेइ ॥ १०७५॥
द्रव्योद्योतोद्योत:-द्रव्योद्योतप्रकाशः॥१०७५ ॥ करं प्राप्तमपि धर्मतीर्थकरानित्यत्र वक्ष्यमाणत्वात्मुवा धर्ममाह
॥६
॥
Jain Education
2
For Private & Personel Use Only
www.jainelibrary.org