SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ आवश्यक- नियुक्तेरव- चूर्णिः । ॥६॥ इति व्याख्यातं । परिणामांश्च बहुविधान् जीवाजीवगोचरान्, अनेनान्त्यद्वारं, शेषं स्वयं ज्ञेयं ।।२०।। लोकपर्यायशब्दानाह- लोकपर्याआलुक्कइ अपलुक्कइ लुक्कइ संलुक्कई अ एगट्ठा। लोगो अट्टविहो खलु तेणेसो वुच्चई लोगो॥१०७१॥ः नि० गा० ___ आलोक्यत इत्यालोकः, प्रलोक्यत इति प्रलोकः, लोक्यत इति लोकः, संलोक्यत इति संलोकः, एते एकार्थिकाः । १०७१ लोकोऽष्टविधः खल्वित्यत्राऽऽलोक्यत इत्यादि योज्यं ॥ १०७१ ॥ उद्योतमाह द्रव्य. दुविहो खलु उज्जोओ नायवो दवभावसंजुत्तो। अग्गी दव्वुजोओ चंदो सूरो मणी विज्जू ॥१०७२॥ | भावोद्योती द्रव्यभावसंयुक्तो द्रव्योद्योतो भावोद्योतश्च ॥ १०७२ ॥ नि. गा. | नाणं भावुजोओ जह भणियं सवभावदंसीहि । तस्स उवओगकरणे भावुजोअंविआणाहि ॥१०७३॥ १०७१ ज्ञानं मावोद्योता, यथा भणितं सर्वभावदर्शिभिः, तथा यज्ज्ञानं, सम्यग्ज्ञानमित्यर्थः, तदपि नाविशेषणोद्योतः किन्त १०७५ तस्य-ज्ञानस्योपयोगकरणे सति ।। १०७३ ।। येनोद्योतेन लोकस्योद्योतकरा जिनास्तेनैव युक्तानाहलोगस्सुज्जोअगरा दव्वुजोएणन हु जिणा हुंति । भावुजोअगरा पुण हुंति जिणवरा चउबीसं ॥१०७४॥ दव्वुजोउज्जोओ पगासई परिमियंमि खित्तमि । भावुज्जोउजोओ लोगालोग पगासेइ ॥ १०७५॥ द्रव्योद्योतोद्योत:-द्रव्योद्योतप्रकाशः॥१०७५ ॥ करं प्राप्तमपि धर्मतीर्थकरानित्यत्र वक्ष्यमाणत्वात्मुवा धर्ममाह ॥६ ॥ Jain Education 2 For Private & Personel Use Only www.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy