________________
आवश्यकनियुक्तरव
चूर्णिः ॥५॥
17
भावपर्याय लोको मा०
गा० २०१. । २०३
G
उदयेन निवृत्तः औदयिका, कर्मण इति गम्यते ॥२०॥• ओदइअखओवसमे परिणामेकेको(क) गहचउकेवि । खय- जोगेणवि चउरो तदमावे उवसमेणंपि ॥१॥ उवसमसेढी एक्को केवलिणोऽवि य तहेव सिद्धस्स । अविरुद्धसन्निवाइयमेया एमेव पण्णरस ॥२॥' तिबोरागोअदोसोअउइन्ना जस्सजंतुणो।जाणाहि भावलोअं अणंतजिणदेसिअंसम्म २०१०भा०
तीव्रो रागश्च द्वेषश्च, एतावुदीरें यस्य जन्तोः, तं प्राणिनं तेन भावेन लोक्यत्वाजानीहि भावलोकं अनन्तजिनदेशितं सम्यक ॥२०१॥ दवगुण १ खित्तपज्जव २भवाणुभावे अभावपरिणामै ।जाण चउबिहमेअंपज्जवलोगं समासेणं।२०२भा० - द्रव्यगुणा:-रूपादयः, तथा क्षेत्रस्य पर्यायाः-अगुरुलघवो भरतादिभेदा वा, भवस्य नारकादेरनुमावः-तीव्रतमदुःखादिः, मावस्य जीवाजीवरूपस्य (वसम्बन्धिनः) परिणामस्तेन तेनाज्ञानाद् ज्ञानं नीललोहिता( नीलाल्लोहितमित्या )दिप्रकारेण भवनं, चतुर्विधमेनमोषतः पर्यायलोकं ॥ २०२॥ यदुक्तं द्रव्यस्य गुणा इत्यादि तदाहवन्नरसगंधसंठाणफासट्टाणगइवन्नभेए.अ। परिणामे अबहुविहे पजबलोगं विआणाहि ॥२०३॥ भा०
वर्णः कृष्णादिः रसश्च तिक्तादिः पञ्चधा, गन्धः द्विधा, संस्थानं परिमण्डलादि पञ्चधा, स्पर्शः कर्कशादिरष्टधा, स्थान| अवगाहरूपं, तदाश्रयप्रदेशमेदादनेकधा, गतिः-इलिकागत्यादिव॑िधा, वर्णादिभेदा एकगुणकृष्णादयः, अनेन द्रव्यगुणा
For Private Personal Use Only
www.jainelibrary.org
Jain Education irta