________________
आवश्यकविर्युक्तेरवचूर्णिः ।
द्रव्यक्षेत्रकालभवमावलोकाः भा० गा. १९६२००
गइ १ सिद्धा २ भविआया ३ अभविअ ४-१ पुग्गल १ अणागयद्धा य २।
तीअद्ध ३ तिन्नि काया ४-२ जीवा १ जीव २ ढिई चउहा ॥ १९६ ॥ (भाष्यम्) प्राग्व्याख्याता ( सामायिकवद् व्याख्या कार्या) ॥ १९६ ॥ आगासस्स पएसा उहच अहे यतिरियलोए ।जाणाहि खित्तलोगं अणंत जिणदेसिअंसम्म ।१९७भा०
आकाशस्य प्रदेशा:-प्रकृष्टा देशाः प्रदेशास्तान्, ऊर्द्धवलोकेऽधोलोके तिर्यग्लोके च जानीहि क्षेत्रलोकं, क्षेत्रमेव लोक्यत इति लोकः अनन्तमा(मलोका)काशप्रदेशापेक्षया ॥ १९७॥ समयावलिमुहुत्ता दिवसमहोरत्तपक्खमासा यासंवच्छरजुगपलिआ सागरओसप्पिपरिअडा।१९८भा० ___परावर्तः' पुद्गलपरावर्तः ॥ १९८ ॥ उक्तः काललोकः, [ अधुना भवलोकमभिधित्सुराह-] णेरइअदेवमणुआतिरिक्खजोणीगया यजेसत्ता। तंमि भवे वटुंताभवलोगंतंविआणाहि ॥१९९॥भा० नारकादयो ये सवाः तस्मिन् भवे वर्चमाना यदनुभावमनुमवन्ति भवलोकं तं ॥ १९९ ॥
ओदइए १ ओवसमिए २ खइए अ३ तहा खओवसमिए अ४। परिणामि ५ सन्निवाए अ६ छबिहो भावलोगो उ॥ २००। (भाष्यम्)
॥४
॥
Jan Education Intern
For Private
Personel Use Only
w.jainelibrary.org