________________
आवश्यकनियुक्तरव
लोकनिक्षेपाः नि० गा.
चूर्णिः
।
॥३॥
भा० गा.
१९५
अकृत्स्नं प्रवर्तयन्तीति, संयममिति सामर्थ्यगम्यं, अकृत्स्नप्रवर्तकास्तेषां, संसारप्रतनुकरणः-संसारक्षयकारकः, कृपदृष्टान्तः, यथा कुपे खन्यमाने जलनिर्गमे डादिनाशस्तेषामन्ये लोकाः सुखिनः स्युः, एवं द्रव्यस्तवेऽपि ॥ १९ ॥
अध्ययनशब्दोऽन्यत्रोक्त एव, सूत्रानुगमे [ सूत्रं]लोगस्सजोयगरे धम्मतित्थयरे जिणे। अरिहंते कित्तडस्सं चउवीसं पि केवली॥१॥ सूत्रे लोकस्योद्योतकरानिति यदुक्तं तत्र लोकमाह
नामं १ ठवणा २ दविए ३ खित्ते ४ काले ५ भवे अ६ भावे अ७ ।
पजवलोगे अ ८ तहा अट्ठविहो लोगणिक्खेवो ॥ १०७० ।। द्रव्यलोकमाहजीवमजीवे रूवमरूवी सपएसमप्पएसे अ। जाणाहि दवलोगं णिच्चमणिचंचजंदवं ॥ १९५॥ भा०
जीवाऽजीवौ द्विमेदौ रूप्यरूपिमेदार , तत्र कर्मपरिगता रूपिणः-संसारिणः, अन्येऽरूपिणः-सिद्धाः, अजीवास्त्वरूपिणो धर्माधर्माकाशाः, रूपिणोऽण्वादयः, एतौ च सप्रदेशाप्रदेशौ, जीवः कालादेशेन नियमात्सप्रदेशः, लब्ध्यादेशेन तु सप्रदेशोऽप्रदेशो वा, एवं धर्मादिषु त्रिषु परापरनिमित्तं पक्षद्वयं वाच्यं, परमाणुर्द्रव्यतोप्रदेशः, व्यणुकादयः सप्रदेशाः, नित्यानित्यं च यद्रव्यं, चशब्दादमिलाप्यादिसमुच्चयः ।। १९५ ।। जीवाजीवयोनित्यानित्यतामेवाह
॥३॥
Jain Education inte
For Private & Personal Use Only
w.jainelibrary.org