SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तरव लोकनिक्षेपाः नि० गा. चूर्णिः । ॥३॥ भा० गा. १९५ अकृत्स्नं प्रवर्तयन्तीति, संयममिति सामर्थ्यगम्यं, अकृत्स्नप्रवर्तकास्तेषां, संसारप्रतनुकरणः-संसारक्षयकारकः, कृपदृष्टान्तः, यथा कुपे खन्यमाने जलनिर्गमे डादिनाशस्तेषामन्ये लोकाः सुखिनः स्युः, एवं द्रव्यस्तवेऽपि ॥ १९ ॥ अध्ययनशब्दोऽन्यत्रोक्त एव, सूत्रानुगमे [ सूत्रं]लोगस्सजोयगरे धम्मतित्थयरे जिणे। अरिहंते कित्तडस्सं चउवीसं पि केवली॥१॥ सूत्रे लोकस्योद्योतकरानिति यदुक्तं तत्र लोकमाह नामं १ ठवणा २ दविए ३ खित्ते ४ काले ५ भवे अ६ भावे अ७ । पजवलोगे अ ८ तहा अट्ठविहो लोगणिक्खेवो ॥ १०७० ।। द्रव्यलोकमाहजीवमजीवे रूवमरूवी सपएसमप्पएसे अ। जाणाहि दवलोगं णिच्चमणिचंचजंदवं ॥ १९५॥ भा० जीवाऽजीवौ द्विमेदौ रूप्यरूपिमेदार , तत्र कर्मपरिगता रूपिणः-संसारिणः, अन्येऽरूपिणः-सिद्धाः, अजीवास्त्वरूपिणो धर्माधर्माकाशाः, रूपिणोऽण्वादयः, एतौ च सप्रदेशाप्रदेशौ, जीवः कालादेशेन नियमात्सप्रदेशः, लब्ध्यादेशेन तु सप्रदेशोऽप्रदेशो वा, एवं धर्मादिषु त्रिषु परापरनिमित्तं पक्षद्वयं वाच्यं, परमाणुर्द्रव्यतोप्रदेशः, व्यणुकादयः सप्रदेशाः, नित्यानित्यं च यद्रव्यं, चशब्दादमिलाप्यादिसमुच्चयः ।। १९५ ।। जीवाजीवयोनित्यानित्यतामेवाह ॥३॥ Jain Education inte For Private & Personal Use Only w.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy