________________
१९४
आवश्यकता द्रव्यचतुर्विशतिश्चतुर्विशतिद्रव्याणि, क्षेत्रचतुर्विशतिश्चतुर्विंशतिः क्षेत्राणि भरतादीनि, कालचतुर्विशतिश्चतुर्विशतिः समयादयः, | स्तवनिनिर्युक्तेरव- भावचतुर्विंशतिश्चतुर्विशतिभाव[सं]योगाः । इह सचित्तद्विपदद्रव्यरूपमनुष्यचतुर्विशत्याधिकारः ॥ १९० ॥ स्तवमाह- क्षेपाः भा० चूर्णिः । | नामंठवणा दविए भावे अथयस्स होइ निक्खेवो।दवथओ पुप्फाई संतगुणुवित्तणा भावे ॥१९॥
भागा• १९१कारणे कार्योपचारात् द्रव्यस्तवः पुष्पादिः ॥ १९१॥
दवथओ भावथओ दवथओ बहुगुणत्ति बुद्धि सिआ।
अनिउणमइवयणमिणं छज्जीवहिअंजिणा बिंति ॥ १९२ ॥ (भाष्यम्) द्रव्यस्तवो भावस्तव इत्यत्र द्रव्यस्तवो बहुगुण इत्येवं चेद् बुद्धिः स्यादेवं चेन्मन्यसे इत्यर्थः, अनिपुणमतिवचनमिदं, किमित्यत आह-षड्जीवहितं जिना जुवते, प्रधानं मोक्षसाधनमिति गम्यते ॥ १९२ ।। किं षड्जीवहितमित्यत आहछज्जीवकायसंजमु दवथए सो विरुज्झई कसिणो।तो कसिणसंजमविऊ पुप्फाईअंन इच्छंति ।१९३॥ भा०
षड्जीवनिकायानां संयमा-संघट्टादित्यागो हितं, स'द्रव्यस्तवे' पुष्पादिसमभ्यर्चनरूपे विरुध्यते, 'कृत्स्नः' सम्पूर्णः, कृत्स्नसंयमविद्वांसः साधवा, पुष्पादिकं द्रव्यस्तवं ॥ १९३ ।। अकसिणपवत्तगाणं विरयाविरयाण एस खलु जुत्तो।संसारपयणुकरणोदवथए कूवदिटुंतो।१९४।भा०
॥२
॥
Join Education in
For Private & Personal Use Only
Lipwwjainelibrary.org