________________
श्रीहरिभद्रसूरिकृतवृश्यनुसारेण मट्टारकश्रीज्ञानसागरसूरिविरचिता
श्रुतकेवलीश्रीभद्रबाहुस्वामिसूत्रितनियुक्तियुत
श्रीमदावश्यकसूत्रावचूर्णिः।
अथ चतुर्विंशतिस्तवाख्यं द्वितीयमध्ययनम् नामनिष्पन्ने निक्षेपे चतुर्विंशतिस्तवाध्ययनमिति । चतुर्विंशतिस्तवाध्ययनशब्दाः प्ररूप्याः, तथा चाहचउवीसइत्थयस्स उणिक्खेवो होइ णामणिप्फण्णो। चउवीसइस्स छक्को थयस्स उ चउविहो होइ।१०६९/
स्तवस्य चतुर्विधः, तुशब्दादध्ययनस्य च ॥ १०६९ ॥ आद्यद्वारमाहनामंठवणा दविए खित्ते काले तहेव भावे । चउवीसइस्स एसो निक्लेवो छबिहो होइ॥१९०॥ (भा०)
नामचतुर्विंशतिर्जीवादेश्चतुर्विशतिरिति नाम चतुर्विंशतिशब्दो वा, स्थापनाचतुर्विंशतिश्चतुर्विशतीनां केषाश्चित्स्थापना,
-
6
-
-
Jan Education
For Private
Personal Use Only
www.jainelibrary.org