SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ श्रीहरिभद्रसूरिकृतवृश्यनुसारेण मट्टारकश्रीज्ञानसागरसूरिविरचिता श्रुतकेवलीश्रीभद्रबाहुस्वामिसूत्रितनियुक्तियुत श्रीमदावश्यकसूत्रावचूर्णिः। अथ चतुर्विंशतिस्तवाख्यं द्वितीयमध्ययनम् नामनिष्पन्ने निक्षेपे चतुर्विंशतिस्तवाध्ययनमिति । चतुर्विंशतिस्तवाध्ययनशब्दाः प्ररूप्याः, तथा चाहचउवीसइत्थयस्स उणिक्खेवो होइ णामणिप्फण्णो। चउवीसइस्स छक्को थयस्स उ चउविहो होइ।१०६९/ स्तवस्य चतुर्विधः, तुशब्दादध्ययनस्य च ॥ १०६९ ॥ आद्यद्वारमाहनामंठवणा दविए खित्ते काले तहेव भावे । चउवीसइस्स एसो निक्लेवो छबिहो होइ॥१९०॥ (भा०) नामचतुर्विंशतिर्जीवादेश्चतुर्विशतिरिति नाम चतुर्विंशतिशब्दो वा, स्थापनाचतुर्विंशतिश्चतुर्विशतीनां केषाश्चित्स्थापना, - 6 - - Jan Education For Private Personal Use Only www.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy