________________
आवश्यक
निर्युक्तेखचूर्णिः
11 80 11
Jain Education Inter
सम्प्राप्ताभ्युदयः सदैव तमसा नो जातुचिन्नायितः, नैवोच्चण्डरुचिः कदाचिदपि न प्राप्तापरागस्ततः ॥ ३ ॥ विलास स्वैरं तत्पट्ट - प्रासादचन्द्रशालायाम् । श्रीमान् शिवप्रभगुरुः, संयमकमलाकृतासक्तिः ॥ ४ ॥ श्रीशिवममरिणां तेषां शिष्योऽस्मि मन्दधीः । नाम्ना श्रीतिलकाचार्य:, श्रुताराधनगृद्धिभाक् ॥ ५ ॥ एतां वृत्तिं लघुमविषमां, सोऽहमावश्यकीयां । तत्पादाम्बुस्मरणमहसा मुग्धधीरण्यकार्षम् । द्यत्किञ्चिद्रवतो धमस्यामशुद्धं, तत्संशोध्यं मम कृतकृपैः सूरिभिस्तत्त्वविद्भिः ॥ ६ ॥ वृति रचयता चैतां सुकृतं यन्मयार्जितम् । भवे भवेऽहं तेन स्यां श्रुताराधनतत्परः ॥ ७ ॥ शते द्वादशब्दानां गते विक्रमभूभुजः । संवत्सरे षण्णवते - वृत्तिरेषा विनिर्ममे ॥ ८ ॥ शिष्या नः शस्यचारित्राः सर्वशास्त्राब्धिपारगाः । अस्यां साहाय्यकं चक्रुः, श्रीपद्मप्रभसूरयः ॥ ९ ॥ शिष्योऽस्माकमिमां वृत्ति- मखिन्नः शास्त्रतत्वविद् । अलिलिखत्मथमा- दशै यशस्तिलकपण्डितः ॥ १० ॥ ससपादत्रिशत्यस्यां श्लोक द्विषट्सहस्रिका प्रत्यक्षरेण संख्याना -दिति निश्चितवानहम् ॥ ११ ॥ यावद्विजयते तीर्थ, श्रीमद्वीर जिनेशितुः । तावदेषा मरालीव, खेळतात् कृतिमानसे ॥ १२ ॥
॥ श्रीरस्तु ॥
For Private & Personal Use Only
परिशिष्ट
२
1180 11
w.jainelibrary.org