SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट आवश्यक-ना क्रियानयस्त्वाह-' नायमि गिण्डियव्वे ' एषैव गाथा, ज्ञाते गृहीतव्ये चार्थे यतितव्यमेव क्रियैव कर्तव्या, सैव फलवती नियुक्ते- न ज्ञानं, यदुक्तम्-- खचूर्णिः। क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्मुखिनो भवेत् ॥ किंच, केवलज्ञानवतोऽपि शैलेशी क्रियां विना मोक्षानवाप्तेः क्रियैव प्रधानभूता । ज्ञानक्रियानयद्वयमतयुक्ती श्रुत्वा किमत्र | तत्त्वमिति संशयाने शिष्ये गुरुराह सव्वेसि पि नयाणं, बहुविहवत्तवयं निसामित्ता । तं सव्वनयविसुद्धं, जं चरणगुणढिओ साहू ।। १६३७ ।। पूर्वाई स्पष्टं, तत्सर्वनयविशुद्धं यच्चरणगुणस्थितः साधुः यतो यथाख्यातचारित्रिण एव महोदयपदावाप्तिरिति ॥१६३७॥ ॥ इति श्रीतिल काचार्यविरचितायामावश्यकलघुवृत्तौ प्रत्याख्यानाध्ययनं समाप्तम् ।। ॥ ० ६१८ तत्समाप्तौ समाप्तेयमावश्यकलघुवृत्तिः॥ ॥ सर्वसङ्ख्यया ग्रन्थाग्रं. १२३२५ श्लोकाः॥ तीर्थे वीरविभोः सुधर्मगणभृत्सन्तानलब्धोन्नति-चारित्रोज्ज्वलचन्द्रगच्छ जलधिमोल्लासशीतद्युतिः। साहित्यागमतर्कलक्षणमहाविद्यापगासागरः, श्रीचन्द्रप्रभसूरिरद्भुतमतिर्वादीभसिंहोऽभवत् ॥१॥ तत्पट्टलक्ष्मीश्रवणावतंसाः, श्रीधर्म योषप्रभवो बभूवुः । यत्पादप कलहंसलीलां, दधौ नृपः श्रीजयसिंहदेवः ॥ २॥ तत्पट्टोदयशैलशृङ्गमभजत्तेजस्विचूडामणिः, श्रीचक्रेश्वरसरिरित्यभिधया कोऽप्यत्र मानुर्नवः । Jan Education For Private Personel Use Only low.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy