________________
परिशिष्ट
आवश्यक निर्युक्तेरखचूर्णिः ।
तमाकार्य नृपोऽमाक्षी - वृत्तान्त स्वं स शिष्टवान् । तुष्टो राजा ततः श्रेष्ठी - पदे स्थापयति स्म तम् ॥२६ ॥ ततः पुरे स मुख्योऽभू - द्राजमान्यो महर्द्धिकः । प्रत्याख्यानमभूदेव - मस्यामुत्र फलपदम्
॥२७॥ ततो गुरुसमायोगे, स्वस्य पूर्वभवे श्रुते । सद्बोधि प्राप्य सद्धर्म, कृत्वा स स्वर्गमासदत्
॥२८॥ प्रत्याख्यानप्रधानफलमाहपच्चक्खाणमिणं सेविऊण भावेण जिणवरुद्दिष्टुं । पत्ता अर्थतजीवा, सासयसुक्ख लहुं मुक्खं ॥१६३५ ॥
स्पष्टा, एतच्च फलं पागुक्तमपि शास्त्रान्ते मङ्गलार्थत्वादुक्तम् । उक्तोऽनुगमो व्याख्यालक्षणः, अथ नयाः, तत्रैके ज्ञाननयाः एके च क्रियानयाः, ज्ञाननयमतमाह--
नायंमि गिहियब्वे, अगिव्हियबंमि चेव अर्थमि। जइयव्वमेव इह जो, उवएसो सो नओ नाम ॥१६३६।।
ज्ञाते गृहीतव्ये ऐहिके-म्रश्चन्दनाङ्गनादौ, आमुष्मिके सम्यग्दर्शनादौ, अगृहीतव्ये ऐहिके-विषशस्त्रकण्टकादौ, आमुष्मिके मिथ्यात्वादी, चकारादुपेक्षणीये ऐहिके तृणादौ, आमुष्मिके राज्यादौ, यतितव्यमेवेति य उपदेशः स नयो नाम, ततश्च सम्यग्ज्ञानाच्च क्रियायां प्रवर्तितव्यं, मिथ्याज्ञानात्प्रवृत्तस्य फलविसंवादात् , उक्तं च-' विज्ञप्तिः फलदो पुंसां न क्रिया फलदा मता। मिथ्याज्ञानात्प्रवृत्तस्य कलासंवाददर्शनात् । तथा सक्रियावतोऽपि केवलज्ञानं विना मुक्तेरभावात् ज्ञानमेव प्रधानमिति न क्रिया।
॥३८॥
Jan Education Internet
For Private
Personal Use Only
Haw.jainelibrary.org