________________
परिशिष्ट
आवश्यक नियुक्तेखचूर्णिः।
॥३७॥
तं दृष्ट्वा पृष्टवान् कोऽय -माख्यंस्तस्योदन्तं जनाः । अनाथोऽयमिहायासीत् , क्रीडन् गोपैः सह स्थितः ॥ १३ ॥ स एवायमिति श्रेष्ठी, ज्ञात्वा तं चकितस्ततः । लेख दत्त्वा गृहे प्रेषीत् , गतो राजगृहेऽथ सः
॥ १४॥ बहिर्देवकुले तस्य, श्रान्तः सुष्वाप तत्र च । भाग्भवानशनोपान - पुण्याकृष्टेन तत्क्षणात तस्यैव श्रेष्ठिनः पुत्री, विषाऽऽगादर्चनाकृते । पितृनामाङ्कमालोक्य, लेख तत्पाश्चवर्तिनम् दामन्नकं च तं ज्ञात्वा, साऽथ लेखमवाचयत् । एतस्याधौतपादस्य, पुत्र ! देयं विषं त्वया दथ्यो सा न विरूपं मे, पिता ध्यायति कस्यचित् । विस्मृत्या न ददौ कर्ण, सकर्णोऽपि स्फुटं पिता ॥ १८॥ ततो नेत्राअनेनासी, दचा रेखां विषां दधत् । लेखं तथैव कृत्वा तं, तदुपान्तेऽमुचद्विषा
॥ १९ ॥ सुप्तबुद्धो गृहे गत्वा - ऽपयल्लेख तदैव च । स्वसारं श्रेष्ठिमूस्तेन, सार्द्ध तेन पर्यणाययत
॥२०॥ आगात्सागरपोतोऽथ, दृष्ट्वा तं खेदभूरभूत् । मृतस्तस्यान्यदा सूनु - विस्तव्याकुलवर्द्धनः (?)
॥ २१॥ तच्छुत्वा हृदयस्फोटा - धयो श्रेष्ठयपि पश्चताम् । ततस्तस्य गृहस्वामी, राज्ञा दामन्नकः कृतः ॥ २२ ॥ ततो माङ्गलिक कत्तुं, तस्यागात्ममदाकुलम् । गायति स्म तदा तत्र, सुस्वरं गीतिकामिमाम् अणुपुखमावहतावि, अणत्था तस्स बहुगुणा हुति । सुह दुह कछफुडतु, जस्स कयंतो वहइ पक्ख ॥२४॥ त्री(त्रिः)गीतिकायां गीतायां, स तस्यादास्त्रिलक्षिकाम् । दुर्जनः कोऽपि तस्याख्य - भूपस्य तमसद्वथयम् ॥ २५॥
Jain Education Inter
For Private & Personel Use Only
Llenoujainelibrary.org