SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्ते - वचूर्णिः । ॥ ३४ ॥ Jain Education Inter चउरो य हुंति भंगा, पढमे भंगंमि होइ आवलिया । इत्तो य तहयभंगे, आवलियाणं तु संजोगा ॥ १६२६ ॥ विधिगृहीतं विधियुक्तं, अविधिगृहीतं विधियुक्तं, अनयोः प्रथमतृतीयभङ्गयोः परिष्ठापनिकमावलिकाक्रमेण कल्प्यते विधिगृहीतमविधियुक्तं अविधिगृहीतम विधिभुक्तं अनयोद्वितीयचतुर्थभङ्गयोर्न कल्प्यते तस्यज्यते, असंसृष्टस्येव वस्तुनः पारिष्ठापनिकं क्रियत इत्याचरणा । ।। १६२६ ।। उक्तं च प्रत्याख्यानं प्रत्याख्यातारमाह पच्चखाएण पच्चक्खा - विंतए विसयाओ । उभयमवि जाणयेयर - चउभंगे गोणिदितो ॥ १६२७ ॥ प्रत्याख्यात्रा प्रत्याख्यानप्रकथयित्रा गुरुणा प्रत्याख्यापयितरि प्रत्याख्यानं मां कारयतेति प्रयोक्तरि शिष्ये सूचा कृता, उभयेऽपि ज्ञानदर्शन ( ज्ञाताज्ञात ) रूपे चतुर्भङ्गी । अत्र गोदृष्टान्तः ( स च ) अग्रे भावयिष्यते ।। १६२७ ।। पुनराह - मूलगुणउत्तरगुणे, सच्वे देसे य तह य सुद्धीए । पच्चक्खाणविहिन्नू, पच्चत्रखाया गुरू होइ ॥ १६२८ ।। नवरं ' सुद्धीए ' शुद्धचा पविषया श्रद्धानादिरूपया पूर्वोक्तया ।। १६२८ ।। तथा - किकम्माइविहिन्नू, उबओगपरो य असढभावो य । संविग्गथिरपइन्नो, पच्चक्रखाविंतओ होइ ॥ १६२९ ।। प्रत्याख्यापयिता - शिष्यः ।। १६२९ ।। तथा- एवं पुण उभंगो, जाणगइयरंभि गोणिनाएणं । सुद्धासुद्धा पढमंतिमा उ सेसेसु अविभासा ॥। १६३० ।। For Private & Personal Use Only gy: S परिशिष्ट २ ॥ ३४ ॥ w.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy