________________
आवश्यक
निर्युक्तेरवचूर्णिः ।
॥ ३५ ॥
Jain Education Inter
इह प्रत्याख्यानार्थं जानन् जानत एव गुरोः सकाशे प्रत्याख्यानं करोतीति चतुर्भङ्गयां प्रथमो भङ्गः शुद्धः, द्वयोरप्यजातोरन्त्योऽशुद्धः, मध्यमयोर्विभाषा, गुरोर्जानतः शिष्यस्य चाजानतो द्वितीयः, इद्द तत्कालं शिष्यं संक्षेपतः प्रबोध्य गुरोः प्रत्याख्यानं कारयतोऽयमपि शुद्धः, अन्यथा वशुद्धः, गोज्ञातेन यथा लोके गवां स्वरूपं स्वामी गोपालश्च द्वावपि जानीतस्वतः स्वामी सुखं भृतं ददावि गोपालश्च गृह्णाति ।। १६३० ॥ प्रत्याख्यातव्यमुक्तमप्यध्ययनादौ द्वाराशुन्यार्थमाह
दवे भावे यतहा, पच्चक्खापव्वयं भवे दुविहं । दच्वंमि य असणाई, अन्नाणाई य भावमि ॥ २६३१ ॥ स्पष्टा ।। १६३१ ।। कस्यां पर्षदि प्रत्याख्यानं कथनीयमित्याह
सो
वट्टयाए, विणीयवक्खित्ततदुवउत्ताए । एवंविहपरिसाए, पच्क्खाणं कयन्त्रं ॥ १६३२ ॥ श्रोतुमुपस्थितयोर्विनीतयोः, अव्याक्षिप्तयोस्तदुपक्तयोः, शेषं स्पष्टम् ॥। १६३२ ॥
कथनविधिमाह -
आणा गिज्झो अस्थो, आणाए चेव होइ कहियच्यो । दिद्वंतिय दिहंता, कहणविहि विराहणा इहरा ||१६३३ ॥ इतरथा आज्ञा विना दान्तिकदृष्टान्तरूपा कथनविधिः विराधना ।। १६३३ ॥ फलमाह-
पच्चक्खाणस्स फल- मिह परलोए य होइ दुविहं तु । इहलोए घम्मिलाई दामन्नगमाई परलोए ।। १६३४ ॥
For Private & Personal Use Only
परिशिष्ट
२
॥ ३५ ॥
www.jainelibrary.org