________________
परिशिष्ट
आवश्यक नियुक्तेरवचूर्णिः
पश्चैव कुडङ्गा बक्रविशेषाः, तद्यथालोए वेए समए, अन्नाणे खलु तहेव गेलन्ने । एए पंच कुडंगा, नायव्वा अंबिलंमि भवे ॥ १६१९ ॥
एकेनाचामाम्लं प्रत्याख्यातं संखडिका पक्वान्नादयो (दीन) लब्ध्वा गुरूणां दर्शिताः, गुरुभिरूचे तवाचामाम्लं स स्माइमया लौकिकशास्त्रेषु बहुष्वपि नाचामाम्लशब्दः श्रुतः इत्येकः कुडङ्गः । वेदेषु चतुर्यु साङ्गोपाङ्गेषु न श्रुत इति द्वितीयः। समये शाक्यादीनां न श्रुतः कुतो युष्माकमागमे समागत इति तृतीयः ? । अज्ञाने न जानामि कीदृशमप्याचामाम्लं ? घृतदध्यादिभिराींकृत्यान्नं भुज्यते इत्येवं वेभि इति चतुर्थः । ग्लानकुडङ्गः पश्चमः-न शक्नोमि ग्लानोऽहं न शक्नोम्याचाम्लं कर्त शूलं मे उत्तिष्ठते इति । तत्राचामाम्लेऽष्टावाकाराः ॥१६१९ ।।
निर्विकृतिकाधिकारे विकृतीः गृहस्थ संसृष्टं चोक्तमपि गाथाभिराहपंचेव य खीराई, दहीणि सप्पि नवणीए (णीता)। चत्तारिय तिलाइ, दो वियडे फाणिए दुनि॥१६२०॥ महुपुग्गलाई तिनि, चलचल ओगाहिमं तुजं पक्कं। एएसि संसट्ट, वुच्छामि अहाणुपुव्वीए ॥ १६२१ ॥ उक्तार्थे । खीरदहीवियडाणं, चत्तारि उ अंगुलाई संसट्ठ । फाणियतिल्लघयाणं, अंगुलमेग तु संसहूँ ॥ १६२२॥ महुपुग्गलरसयाणं, अद्धंगुलयं तु होइ संसह । गुलपुग्गलनवणीए, अद्दामलयं (च) तु संसर्ट ॥ १६२३ ॥
॥३२॥
Jain Education Interi
For Private & Personel Use Only
S
w.jainelibrary.org