SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट आवश्यक नियुक्तेरवचूर्णिः पश्चैव कुडङ्गा बक्रविशेषाः, तद्यथालोए वेए समए, अन्नाणे खलु तहेव गेलन्ने । एए पंच कुडंगा, नायव्वा अंबिलंमि भवे ॥ १६१९ ॥ एकेनाचामाम्लं प्रत्याख्यातं संखडिका पक्वान्नादयो (दीन) लब्ध्वा गुरूणां दर्शिताः, गुरुभिरूचे तवाचामाम्लं स स्माइमया लौकिकशास्त्रेषु बहुष्वपि नाचामाम्लशब्दः श्रुतः इत्येकः कुडङ्गः । वेदेषु चतुर्यु साङ्गोपाङ्गेषु न श्रुत इति द्वितीयः। समये शाक्यादीनां न श्रुतः कुतो युष्माकमागमे समागत इति तृतीयः ? । अज्ञाने न जानामि कीदृशमप्याचामाम्लं ? घृतदध्यादिभिराींकृत्यान्नं भुज्यते इत्येवं वेभि इति चतुर्थः । ग्लानकुडङ्गः पश्चमः-न शक्नोमि ग्लानोऽहं न शक्नोम्याचाम्लं कर्त शूलं मे उत्तिष्ठते इति । तत्राचामाम्लेऽष्टावाकाराः ॥१६१९ ।। निर्विकृतिकाधिकारे विकृतीः गृहस्थ संसृष्टं चोक्तमपि गाथाभिराहपंचेव य खीराई, दहीणि सप्पि नवणीए (णीता)। चत्तारिय तिलाइ, दो वियडे फाणिए दुनि॥१६२०॥ महुपुग्गलाई तिनि, चलचल ओगाहिमं तुजं पक्कं। एएसि संसट्ट, वुच्छामि अहाणुपुव्वीए ॥ १६२१ ॥ उक्तार्थे । खीरदहीवियडाणं, चत्तारि उ अंगुलाई संसट्ठ । फाणियतिल्लघयाणं, अंगुलमेग तु संसहूँ ॥ १६२२॥ महुपुग्गलरसयाणं, अद्धंगुलयं तु होइ संसह । गुलपुग्गलनवणीए, अद्दामलयं (च) तु संसर्ट ॥ १६२३ ॥ ॥३२॥ Jain Education Interi For Private & Personel Use Only S w.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy