SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तेरवचूर्णिः । ॥ ३१ ॥ Jain Education Inter प्रतीत्याश्रित्य म्रक्षितमिव प्रक्षितमीपत्स्नेहेन प्रक्षिताभासमित्यर्थः, अयं चात्र विधिः - अङ्गुल्या स्नेहमादाय म्रक्षितं मण्डका - दिकं निर्विकृfतकस्यापि कल्प्यते धारया तु न कल्प्यते । पूर्वोपन्यस्तमाचामाम्लमाह गोणं नामं निविहं, ओअणकुम्माससत्तया चेव । इक्किक्कं पिय तिविहं, जहन्नयं मज्झिमुक्कोसं ॥१६१७॥ गौणं नाम आचामो अवश्रावणं अम्लं चतुर्थी रमस्ताभ्यां निवृत्तम् आचामाम्लं तस्त्रिविधं - ओदनः - शाल्यादिः, कुल्माषाः, सक्तवश्च एतानधिकृत्याचामाम्लं, ओदनाचामाम्लं कुल्माषाचामाम्ले, सक्तुकाचामाम्लं, एकैकं त्रिविध- जघन्यं मध्यममुकृष्टं च ॥ १६१७ ॥ कथमित्याह दवे गुणे रसे वा, जहन्नयं मज्झिमं च उक्कोस । तस्सेव य पाउग्गं, छलणा पंचेव य कुडेगा ।। १६१८ ॥ तस्यैवाचामाम्लस्य प्रायोग्यं द्रव्यगुणरसानधिकृत्य जघन्यं मध्यममुत्कृष्टं च वाच्यं । द्रव्यमुत्कृष्टं शालिगोधूमकुल्माषादि, रसश्चतुर्थरसमवश्रावणादि गुगो निर्जरा जघन्या । जघन्यद्रव्यं - रालककोद्रवादि रसस्तूष्णोदकादि गुण उत्कृष्ट निर्जरा, मध्यमद्रव्यरसयोर्गुणो निर्जरारूपो मध्यमः । छलना - कश्चिदाचामाम्लं प्रत्याख्याय विकृतीर्भोक्तुमुपविष्टः आचार्यैरुक्तः कथं [ आचामाम्लं ] प्रत्याख्याताचामाम्लो ( रूयाय विकृती ) मक्ष्यसे ?, स ऊचे यथा प्राणातिपातं प्रत्याख्याय प्राणातिपातो न क्रियते एवं आचामाम्लं प्रत्याख्याय आचामाम्यमपि न क्रियते, परिहारस्तु, आत्रामाम्लपायोग्यादन्यत्प्रत्याख्यातीत्यर्थः, तभिरर्थिका छलना ॥ १६१८ ।। For Private & Personal Use Only परिशिष्ट ॥ ३१ ॥ Cw.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy