________________
आवश्यक
निर्युक्तेरवचूर्णिः ।
॥ ३१ ॥
Jain Education Inter
प्रतीत्याश्रित्य म्रक्षितमिव प्रक्षितमीपत्स्नेहेन प्रक्षिताभासमित्यर्थः, अयं चात्र विधिः - अङ्गुल्या स्नेहमादाय म्रक्षितं मण्डका - दिकं निर्विकृfतकस्यापि कल्प्यते धारया तु न कल्प्यते । पूर्वोपन्यस्तमाचामाम्लमाह
गोणं नामं निविहं, ओअणकुम्माससत्तया चेव । इक्किक्कं पिय तिविहं, जहन्नयं मज्झिमुक्कोसं ॥१६१७॥ गौणं नाम आचामो अवश्रावणं अम्लं चतुर्थी रमस्ताभ्यां निवृत्तम् आचामाम्लं तस्त्रिविधं - ओदनः - शाल्यादिः, कुल्माषाः, सक्तवश्च एतानधिकृत्याचामाम्लं, ओदनाचामाम्लं कुल्माषाचामाम्ले, सक्तुकाचामाम्लं, एकैकं त्रिविध- जघन्यं मध्यममुकृष्टं च ॥ १६१७ ॥ कथमित्याह
दवे गुणे रसे वा, जहन्नयं मज्झिमं च उक्कोस । तस्सेव य पाउग्गं, छलणा पंचेव य कुडेगा ।। १६१८ ॥ तस्यैवाचामाम्लस्य प्रायोग्यं द्रव्यगुणरसानधिकृत्य जघन्यं मध्यममुत्कृष्टं च वाच्यं । द्रव्यमुत्कृष्टं शालिगोधूमकुल्माषादि, रसश्चतुर्थरसमवश्रावणादि गुगो निर्जरा जघन्या । जघन्यद्रव्यं - रालककोद्रवादि रसस्तूष्णोदकादि गुण उत्कृष्ट निर्जरा, मध्यमद्रव्यरसयोर्गुणो निर्जरारूपो मध्यमः । छलना - कश्चिदाचामाम्लं प्रत्याख्याय विकृतीर्भोक्तुमुपविष्टः आचार्यैरुक्तः कथं [ आचामाम्लं ] प्रत्याख्याताचामाम्लो ( रूयाय विकृती ) मक्ष्यसे ?, स ऊचे यथा प्राणातिपातं प्रत्याख्याय प्राणातिपातो न क्रियते एवं आचामाम्लं प्रत्याख्याय आचामाम्यमपि न क्रियते, परिहारस्तु, आत्रामाम्लपायोग्यादन्यत्प्रत्याख्यातीत्यर्थः, तभिरर्थिका छलना ॥ १६१८ ।।
For Private & Personal Use Only
परिशिष्ट
॥ ३१ ॥
Cw.jainelibrary.org