________________
IN परिश
पाराशष्ट
आवश्यकनियुक्तरखचूर्णिः ।
॥३०॥
तैलानि चत्वारि-तिलातसीलहासर्पपाणां, शेषतैलानि तु न विकृतयः। गुडो द्विधा-पिण्डो द्रवश्च । मधु त्रिधा-माक्षिकं कौन्तिकं भ्रामरं च । मद्यं द्विधा-काष्ठजं पिष्टजं च । मांसं त्रिधा-जलस्थलखचरजन्तूनाम् , चर्मरुधिरमांसभेदाद्वा। अवगा. हिमं-स्नेहपूर्णतापिकायामन्यस्नेहाक्षेपे यावच्चलाचलं खाद्यकादि त्रिः पच्यते तावद्विकृतिः ततः परं पक्वानि योगवाहिनां | निर्विकृतिप्रत्याख्यानेऽपि कलप्यन्ते, यो केनैव पूपकेन तापिका पूर्यते तदा द्वितीयमपि कल्प्यत इति वृद्धसामाचारी । एतासु दशसु विकृतिषु मद्यमांसमधुनवनीताख्याश्चस्रोऽभक्ष्याः शेषाः षड् भक्ष्याः, तत्र भक्ष्यास्वेकादिविकृतिप्रत्याख्यानं षड्विकृत्या (ति) प्रत्याख्यानं च निर्विकृतिसंज्ञं । तत्पाठश्च-'निविगइ पच्चक्खाइ' इत्यादि आद्यावन्त्यौ चाकारौ प्राग्वत् 'लेबालेवेणं' ति भाजनादेः प्रत्याख्यातविकृत्यादिना लेपः तस्यैव हस्तादिना संलेखनादलेपः लेपश्चालेपश्च लेपालेपं ततोऽन्यत्र भाजनादेविकृत्याद्यवयवयोगेऽपि न भङ्गः ५। गिहत्थसंसट्टेणं' गृहस्थेन स्वार्थ दुग्धेनोदनः संसृष्टः तच दुग्धं तदुपरि चत्वार्यगुलानि यावर्त्तमानमविकृतिः अधिकं तु विकृतिरेव । पोलिकायां अंगुलमात्रं स्त्यानीभूतकृतघृतलेपो न विकृतिः ततु विकृतिः । उक्खित्तविवेगेणं' उत्क्षिप्तविवेकः उद्धर्तुं शक्येषु प्रत्याख्यातविकृत्यादिषु न तु द्रवरूपेषु । कानि तानीत्याह
नवणीभोगाहिमए, अदवदहिपिसियघयगुले चेव । नव आगारा तेसिं, सेसदवाणं च अद्वैव ॥ १६१६ ॥ स्पष्टा, नवरं शेषद्रवाणां विलीनघृततैलद्रवगुडादीनां नोक्षिप्तविवेकाकारः । ‘पडुच्चमक्खिएणं' अतिरुक्षमण्डकादिकं
॥ ३० ॥
Jan Education Inter!
For Private
Personal Use Only