SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट आवश्यक- निर्युक्तेरखचूर्णिः । ॥२९॥ भागः स च दिवसस्य भवस्य वा तद्विषयं प्रत्याख्यानमपि चरमं, तत्र दिवसचरम-सूर्योद्मान्तं, भवचरिमं-यावज्जीवं, द्वयोरपि चत्वार आकाराः। 'दिवसचरिमं भवचरिमं वा पच्चरवाह दुविहं तिविहं चउन्विहंपि आहारं असणं पाणं खाइम साइमं अन्नत्थणाभोगेणं सहसागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरह। नन दिवसचरिमं निष्फल एकासनादिकेनैव गतार्थत्वात , नैवम् , एकासनादिकं त्वष्टाद्याकारं एतच्च चतुराकारं, अत आकाराणां संक्षेपकरणासफलमेवेदं, निषिद्धरात्रिभोजनानामपि दिवसशेषे क्रियमाणत्वात् स्मारकत्वाच्च फलवदेव ॥१६१४॥ पंच चउरो अभिग्गहि, निविए अट्ट नव य आगारा । अप्पाउराण पंच उ, हवंति सेसेसु चत्तारि ॥१६१५।। पश्च चत्वारश्चाभियहे आकारा इति सामान्येनोक्तं विशेषस्तु अभावरणाख्येऽभिग्रहे 'चोलपट्टागारेणं' पञ्चम आकार: स्यात् । शेषेषु पन्थिसहितादिषु चत्वार एवं चरमोक्ताः । निर्विकृतावष्टौ नवाकाराः, तत्र मनसो विकृतिहेतुत्वाद्विकृतयः, ताश्च दश क्षीरं दधि नानी घृतं तैलं गुडो मधु मद्यं मांसं आगाहिमं । अवगाहेन स्नेहबोलनेन निवृत्तं 'पाकादिम' इतीमः | पक्वानमिति रूढं । तत्र पञ्च क्षोराणि -गोमहिष्युष्ट्रपळ कानाम् । दधि-नवनीत-घृतादि तु चतुर्दा, उष्ट्रीणां तदभावात् । ॥ २९॥ Jain Education Intel For Private & Personel Use Only aw.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy