________________
परिशिष्ट
आवश्यक- निर्युक्तेरखचूर्णिः । ॥२९॥
भागः स च दिवसस्य भवस्य वा तद्विषयं प्रत्याख्यानमपि चरमं, तत्र दिवसचरम-सूर्योद्मान्तं, भवचरिमं-यावज्जीवं, द्वयोरपि चत्वार आकाराः।
'दिवसचरिमं भवचरिमं वा पच्चरवाह दुविहं तिविहं चउन्विहंपि आहारं असणं पाणं खाइम साइमं अन्नत्थणाभोगेणं सहसागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरह।
नन दिवसचरिमं निष्फल एकासनादिकेनैव गतार्थत्वात , नैवम् , एकासनादिकं त्वष्टाद्याकारं एतच्च चतुराकारं, अत आकाराणां संक्षेपकरणासफलमेवेदं, निषिद्धरात्रिभोजनानामपि दिवसशेषे क्रियमाणत्वात् स्मारकत्वाच्च फलवदेव ॥१६१४॥
पंच चउरो अभिग्गहि, निविए अट्ट नव य आगारा । अप्पाउराण पंच उ, हवंति सेसेसु चत्तारि ॥१६१५।।
पश्च चत्वारश्चाभियहे आकारा इति सामान्येनोक्तं विशेषस्तु अभावरणाख्येऽभिग्रहे 'चोलपट्टागारेणं' पञ्चम आकार: स्यात् । शेषेषु पन्थिसहितादिषु चत्वार एवं चरमोक्ताः । निर्विकृतावष्टौ नवाकाराः, तत्र मनसो विकृतिहेतुत्वाद्विकृतयः, ताश्च दश
क्षीरं दधि नानी घृतं तैलं गुडो मधु मद्यं मांसं आगाहिमं । अवगाहेन स्नेहबोलनेन निवृत्तं 'पाकादिम' इतीमः | पक्वानमिति रूढं । तत्र पञ्च क्षोराणि -गोमहिष्युष्ट्रपळ कानाम् । दधि-नवनीत-घृतादि तु चतुर्दा, उष्ट्रीणां तदभावात् ।
॥ २९॥
Jain Education Intel
For Private & Personel Use Only
aw.jainelibrary.org