________________
परिशिष्ट
आवश्यक-IN | 'एगट्ठाणं पच्चक्खाई' त्यायेकाशनवत् , केवलं 'आउंटणपसारणं' इति न पठनीयम् , अत्र सप्ताप्याकाराः प्राग्वत्, नियुक्ते- एक स्थानमङ्गविन्यासरूपं यत्र तदेकस्थानं यद्यथाङ्गोपाङ्गं भोजनकाले स्थापितं तस्मिंस्तथास्थित एव भोक्तव्यमाकुञ्चनप्रसारणे रखचूर्णिःन कार्ये मुखस्य पाणेश्वाशक्यपरिहारत्वाच्चलनं न निषिद्धं । आचामाम्लेऽष्टावेवाकाराः, अत्र बहु वाच्यं तदने वक्ष्यते । ॥२८॥
'पंचेव अभत्तढे ' पञ्चैवाकारा अभक्तार्थे-उपवासे
"उग्गए सूरे अभत्तटुं पच्चक्खाइ तिविहं चउब्धिहंपि आहारं असणं पाणं खाइमं साइमं अन्नत्थणाभो. गेणं सहसागारेणं पारिट्ठावणियागारेणं सव्वसमाहिवत्तियागारेणं वोसिरह"॥ ___अत्र पश्चाप्याकाराः प्राग्वत्, पारिष्ठापनिकाकारे विशेष:-त्रिविधाहारपत्याख्याने पारिष्ठापनिक कल्प्यते चतुर्विधाहारप्रत्याख्याने तु न कल्प्यते, पानकेऽप्युद्धरिते कल्पते 'बोसिरइ ति' भक्तार्थ त्यजति । 'छप्पाणे' एषु त्रिविधाहारं प्रत्याख्यातेषु पानकमाश्रित्य पडाकाराः स्युः, 'पाणस्स लेवाडेण वा अलेवाडेण वा अच्छेण वा पहलेण वा ससित्थेण वा असिस्थेण वा वोसिरह, ' इहाप्यन्यत्रेत्यनुवृत्तिः, लेपकृताद्वा भाजनाथुपलेपलखर्जूपानकादेः अलेपकृतानिर्लेपात् वाशब्दानिर्लेपेनेव लेपकारिणाप्युपवासादेन भङ्गः, अच्छाद्वा निर्मलादुष्णोदकादेः बहुलाद्वा गडुलात्तन्दुलोदकादेः ससिक्थाद्वा भक्तलवोपेतादवश्रावणादेः, असिक्थाद्वा सिक्थवर्जितात् पानकाहारादन्यत्र व्युत्सृजति । ' चरिमे चत्तारि' चरमोऽन्त्यो
Jain Education Intel
For Private & Personal Use Only
STww.jainelibrary.org