SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तेरखचूर्णिः ॥२५॥ विंशत्या कारवान् , एकोनविंशत्याकारसम्बन्धी पिण्डकः इत्यर्थः । एकोनविंशतिः कथम् ? एकाशनगता अष्टावाकाराः, विक परिशिष्टतिप्रत्याख्याताच्चाधिकाश्चत्वारः पौरुषीप्रत्याख्यानाच्च त्रयः एकश्च चोलपट्टाकारः, पानाश्रिताः षडुक्ता अपि लेपेन वा लेपकतेनापि, अच्छेन वा बहुलेनापि असिक्थेन वा ससिक्थेनापि न भङ्ग इति त्रय एवाकाराः त्रयश्वोपमानभूतित्वेन गताः, सर्वे | ऽपि मेलिताः उक्तसङ्ख्याः , पिण्डक इति जात्यैकवचनम् । ततश्च प्रत्येकं दशानामपि प्रत्याख्यानानां द्विषट्सप्तादिकः पिण्डकः समूह इत्यर्थः । “पिंडए नवए' इति' पाठे तु काऊं व्याख्या-(प्रत्येक दशानामपि प्रत्याख्यानानां द्विषट्सप्तादिकान् आकाराणां पिण्डकान न वदेत् , अपि तु वदेदित्यर्थः । संचूर्णयामि गदया न सुयोधनोरुः, (रुम् ) अपि चूर्णयामीतिवत् ?) ॥१६११-१२॥ व्यक्तिमाहदो चेव नमुकारे, आगारा छच्च पोरसीए उ । सत्तेव य पुरिमड़े, एगासणगंमि अद्वैव ॥ १६१३ ॥ 'दो चेव नमुक्कारे' इति व्याख्यातं, पौरुष्यां षडाकाराः, तत्सूत्रं चेदम् उग्गए सूरे पोरिसिं पच्चक्खाइ दुविहं तिविहं चउविहंपि आहारं असणं पाणं खाइमं साइमं अन्नस्थणाभोगेणं सहसागारेणं पच्छन्नकालेणं दिसामोहेणं साहुवयणेणं सब्यसमाहिवत्तियागारेणं वोसिरह॥ पुरुषः प्रमाणमस्याः सा पौरुषी छाया तद्युक्तः कालोऽपि पौरुषी प्रहर इत्यर्थः, केवलं याम्योत्तररेखाया आत्मनश्चाव IN|| २५॥ Jain Education Intel For Private & Personel Use Only Varaw.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy