SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट आवश्यक नियुक्तेखचूर्णिः ॥२४॥ श्री तिलकाचार्य कृत लघुवृत्तिनो अंतिम विभाग. प्रत्याख्यानगुणानाहपञ्चक्खाणंमि कप, आसवदाराई हुंति पिहियाई । आसववुच्छेएणं, तण्हावुच्छेयणं होह ॥ १६०८ ॥ तण्हावुच्छेएण य, अउलोवसमो भवे मणुस्साण । अतुलोवसमेण पुणो, पच्चक्खाणं हवइ सुद्धं ॥१६०९॥ स्पष्टे॥ तत्तो चरितधम्मो, कम्मविवेगोतओ य अपुष्वं तु तत्तो केवलनाणं, तओय मुक्खो सयासुक्खो ॥१६१०॥ ततः-शुद्धपत्याख्यानाच्चारित्रधर्मः कर्मणां विपाकः निर्जरा ततोऽपूर्वकरणं, शेषं स्पष्टम् ॥ १६१०॥ तच्च प्रत्याख्यानं दशविधं साकारं गृह्यते पाल्यते चेत्याहनमुक्कारपोरसिए, पुरिमडिगासणेगठाणे य । आयबिलअभत्तव, चरिमे य अभिग्गहे विगई ॥१६११॥ दो छच्च सत्त भट्ठ य, सत्तट्ट य पंच छच्च पाणंमि । चउ पंच अट्ट नव य, पत्तेयं पिंडउ नवए । १६१२ ॥ स्पष्टे, नवरं प्रत्येकं पिण्डको नवकः, नवसहितः, को व्यञ्जनादिवर्णों नवकः, अङ्कानामुक्तमलेख्यत्वादानने (नां वामतो गतिरित्ये) कोनविंशतिलभ्यते, ते च प्रस्तावादत्राकारा, स नवको विद्यते यत्र पिण्ड के 'अभ्रादित्वादचि' नवकः एकोन पाह ॥२४॥ Jan Education inte! For Private Personel Use Only Hw.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy