________________
आवश्यक
निर्युक्ते - वचूर्णिः ।
|| 23 ||
Jain Education In
अनेकेषां चान्तर्मुहूर्तमात्रः, तल्लब्धिमाश्रित्यैकस्य जयन्येनान्तर्मुहूर्तमेत्र, उत्कृष्टतस्तु पट्षष्टिसागरोपमाणि साधिकानि प्राग्वत्, नानाजीवापेक्षया तु सर्वः कालः, मतिज्ञानिनां सर्वकालेषु भावात् ।
अन्तरम्-एकस्य सम्यक्त्वं विमुच्य पुनर्गृह तो जयन्ये नान्तर्मुहूर्त्तमुत्कर्षेणा परार्द्धपुद्गलपरावर्त्तः, नानाजीवावेक्षया त्वन्तराभावः । भागद्वारे - मतिज्ञानिनः शेषज्ञानिनां अज्ञानिनां चानन्तमागे वर्त्तन्ते ।
भावे क्षायोपशमिके मतिज्ञानिनः ।
अल्पबहुत्वे मतिज्ञानिनः प्रतिपद्यमानकाः सर्व स्तोकाः, पूर्वप्रतिपन्नाः जघन्येन तेभ्योऽसङ्ख्यगुणाः, उत्कर्षेण स्वेतेभ्योऽपि विशेषाधिका इति गाथायार्थः ॥ १४ ॥ १५ ॥
मतिज्ञानोपसंहारं श्रुतज्ञानारम्भं चाह
आभिणित्रोहियनाणे, अट्ठावीस ( स ) हवंति पयडीओ | सुयनाणे पयडीओ, बित्थरओ आवि बुच्छामि ।। १६ ।।
स्पष्टा ॥
For Private & Personal Use Only
परिशिष्ट
२
॥ २३ ॥
/ww.jainelibrary.org