SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्ते - वचूर्णिः । || 23 || Jain Education In अनेकेषां चान्तर्मुहूर्तमात्रः, तल्लब्धिमाश्रित्यैकस्य जयन्येनान्तर्मुहूर्तमेत्र, उत्कृष्टतस्तु पट्षष्टिसागरोपमाणि साधिकानि प्राग्वत्, नानाजीवापेक्षया तु सर्वः कालः, मतिज्ञानिनां सर्वकालेषु भावात् । अन्तरम्-एकस्य सम्यक्त्वं विमुच्य पुनर्गृह तो जयन्ये नान्तर्मुहूर्त्तमुत्कर्षेणा परार्द्धपुद्गलपरावर्त्तः, नानाजीवावेक्षया त्वन्तराभावः । भागद्वारे - मतिज्ञानिनः शेषज्ञानिनां अज्ञानिनां चानन्तमागे वर्त्तन्ते । भावे क्षायोपशमिके मतिज्ञानिनः । अल्पबहुत्वे मतिज्ञानिनः प्रतिपद्यमानकाः सर्व स्तोकाः, पूर्वप्रतिपन्नाः जघन्येन तेभ्योऽसङ्ख्यगुणाः, उत्कर्षेण स्वेतेभ्योऽपि विशेषाधिका इति गाथायार्थः ॥ १४ ॥ १५ ॥ मतिज्ञानोपसंहारं श्रुतज्ञानारम्भं चाह आभिणित्रोहियनाणे, अट्ठावीस ( स ) हवंति पयडीओ | सुयनाणे पयडीओ, बित्थरओ आवि बुच्छामि ।। १६ ।। स्पष्टा ॥ For Private & Personal Use Only परिशिष्ट २ ॥ २३ ॥ /ww.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy