SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ आवश्यक नियुक्तरवचूर्णिः। यत्र प्रथम समये वाग्द्रव्यनिसर्गस्य चरमसमये च वाग्द्रव्यादानस्य तदैकान्तरं, मध्यमसमयेषु च मतिसमयं शुमाशुभकर्मादाननिस- परिशिष्टगैक्रियावत् उत्पादव्ययक्रियावत् अङ्गुरयाकाशदेशसंयोगविभागक्रियावच्च वाग्द्रव्यादाननिसर्गरूपं युगपत् क्रियाद्वयं भवति ॥७॥ गृह्णाति कायिकेनेत्युक्तं स च काययोगः पञ्चधा तत्केन गृह्णातीत्याहतिविहंमि सरीरम्मि, जीवपएसा हवंति जीवस्स । जेहि तु गिण्हह गहणं, तो भासइ भासओ भासं ॥८॥ त्रिविधे शरीरे जीवस्यापृथग्भूताः प्रदेशा जीवपदेशा भवन्ति जीवस्य न तु शरीरवत् पृथग्भूताः यैस्तु गृह्णाति, तुशब्दो विशेषणे न सदैवादत्ते किन्तु आदानपरिणामे सति ग्रहणं, शब्दद्रव्यनिवहमादत्ते, ततो भाषते भाषको भाषां, भाषेत्यधिकमिति चेत, न, भाष्यमाणैव हि भाषा, न.पूर्व पश्चाद्वेति ज्ञापनाय भाषाग्रहणम् ॥८॥ त्रिविधे शरीर इत्युक्तं कि तस्त्रैविध्यमित्याह ओराल(लिय)वेउब्विय-आहारो गिण्हई मुअइ भासं । सच्चं मोसं सच्चा-मोसं च असच्चमोसं च॥९॥ औदारिकं शरीरं विद्यते यस्य 'अभ्रादित्वान्मत्यर्थीयेऽचि' औदारिका, एवं वैक्रियः आहारकश्च गृह्णाति मुश्चति भाषां भाषात्वपरिणतद्रव्यसंहति, किंरूपां ? सत्यां मृषां सत्यामृषां 'मिश्रां' असत्यामृषां-आगच्छ देवदत्तेत्यादिकां । भाषाव्याप्तिपश्नस्वरूपमाहकईहिं समएहिं लोगो, भासाइ निरंतरं तु होइ फुडो। लोगस्स य कहभागे, कहभागो होइ भासाए ॥१०॥ Al॥१८॥ Jain Education Intel For Private & Personel Use Only jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy